________________
च० ४ मं० प० हिट्टिलकंडपगारा ]
सुत्तागमे
उत्तरदाहिणाया पाईणपडीणविच्छिण्णा अद्धचन्दसंठाणसंठिया पंचजोयणसयाई आयामेणं अड्डाइजाइं जोयणसयाई विक्खम्भेणं चत्तारि जोयणाई बाहल्लेणं सव्वकगामई अच्छा वेश्यावणसंडेणं सव्वओ समन्ता संपरिक्खित्ता वण्णओ, तीसे गं पण्डुसिलाए चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता जाव तोरणा वण्णओ, तीसे णं पण्डुसिलाए उप्पि बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव देवा आसयन्ति०, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए उत्तरदाहिणेणं एत्थ णं दुवे सीहासणा पण्णत्ता पञ्च धणुसयाई आयामविक्खम्भेणं अड्डाइज्जाई धणुसयाई बाहल्लेणं सीहासणवण्णओ भाणियव्वो विजयदूसवजोत्ति । तत्थ णं जे से उत्तरिल्ले सीहासणे तत्थ णं बहूहिं भवणवइवाणमन्तरजोइसियवेमाणिएहिं देवेहिं देवीहि य कच्छाइया तित्थयरा अभिसिन्च्चन्ति तत्थ णं जे से दाहिणिल्ले सीहासणे तत्थ गं बहूहिं भवण जाव वेमाणिएहिं देवेहिं देवीहि य वच्छाइया तित्थयरा अभिसिचन्ति कहि णं भन्ते ! पण्डगवणे पण्डुकंबलसिला णामं सिला पण्णत्ता ? गोयमा ! मन्दरचूलियाए दक्खिणेणं पण्डगवणदाहिणपेरंते एत्थ णं पंडगवणे पंडुकंबलसिला णामं सिला पण्णत्ता, पाईणपडीणायया उत्तरदाहिणविच्छिण्णा एवं तं चेव पमाणं वत्तव्वया य भाणियव्वा जाव तस्स णं बहुसमरमणिजस्स भूमिभागस्स - बहुमज्झदेसभा एत्थ णं महं एगे सीहासणे प० तं चेव सीहासणप्पमाणं तत्थ णं बहूहिं भवणवइ जाव भारहगा तित्थयरा अहिसिच्चन्ति कहि णं भन्ते ! पण्डव रत्तसिला णामं सिला प० ? गो० ! मन्दरचूलियाए पच्चत्थिमेणं पण्डगवणपञ्च्चत्थिमपेरं एत्थ णं पण्डगवणे रत्तसिला णामं सिला पण्णत्ता, उत्तरदाहिणायया पाईण - पडीणविच्छिण्णा जाव तं चैव पमाणं सव्वतवणिज्जमई अच्छा० उत्तरदाहिणेणं एत्थ
दुवे सीहासणा पण्णत्ता, तत्थ णं जे से दाहिणिल्ले सीहासणे तत्थ णं बहूहिं भवण० पम्हाइया तित्थयरा अहिसिन्च्चन्ति तत्थ णं जे से उत्तरिल्ले सीहासणे तत्थ
बहूहिं भवण जाव वप्पाझ्या तित्थयरा अहिसिच्वंति, कहि णं भन्ते ! पण्डगवणे रत्तकंबलसिला णामं सिला पण्णत्ता ? गोयमा ! मंदरचूलियाए उत्तरेणं पंडगवणउत्तरचरिमंते एत्थ णं पंडगवणे रत्तकंबलसिला णामं सिला पण्णत्ता, पाईणपडीणा-यया उदीणदाहिणविच्छिण्णा सव्वतवणिजमई अच्छा जाव मज्झदेसभाए सीहासणं, तत्थ णं बहूहिं भवणवर जाव देवेहिं देवीहि य एरावयगा तित्थयरा अहिसिचन्ति ॥ १०७ ॥ मन्दरस्स णं भन्ते ! पव्वयस्स कइ कण्डा पण्णत्ता ? गोयमा ! तओ कंडा पण्णत्ता, तंजहा-हिट्ठिल्ले कंडे मज्झिल्ले कण्डे उवरिल्ले कण्डे, मन्दरस्स णं भन्ते ! पव्वयस्स हिडिले कण्डे कइविहे पण्णत्ते ? गोयमा ! चउव्विहे पण्णत्ते, तंजहा - पुढवी १ उवले २ ४० सुत्ता०
६२५