________________
६२४
सुत्तागमे
[जंबुद्दीवपण्णत्ती बहुसमरमणिजाओ भूमिभागाओ अद्धतेवहिँ जोयणसहस्साइं उड़े उप्पइत्ता एत्थ णं मन्दरे पव्वए सोमणसवणे णामं वणे पण्णत्ते पञ्चजोयणसयाइं चकवालविक्खम्भेणं वट्टे वलयागारसंठाणसंठिए जे णं मन्दरं पव्वयं सव्वओ समन्ता संपरिक्खित्ताणं चिट्ठइ चत्तारि जोयणसहस्साई दुण्णि य बावत्तरे जोयणसए अट्ठ य इक्कारसभाए जोयणस्स बाहिं गिरिविक्खम्भेणं तेरस जोयणसहस्साइं पञ्च य एक्कारे जोयणसए छच्च इक्कारसभाए जोयणस्स बाहिं गिरिपरिरएणं तिण्णि जोयणसहस्साइं दुण्णि य बावत्तरे जोयणसए अट्ठ य इक्कारसभाए जोयणस्स अंतो गिरिविक्खम्भेणं दस जोयणसहस्साई तिण्णि य अउणापण्णे जोयणसए तिण्णि य इक्कारसभाए जोयणस्स अंतो गिरिपरिरएणंति । से णं एगाए पउमवरवेश्याए एगेण य वणसंडेणं सव्वओ समन्ता संपरिक्खित्ते वण्णओ किण्हे किण्होभासे जाव आसयन्ति० एवं कूडवज्जा सच्चेव णन्दणवणवत्तव्वया भाणियव्वा, तं चेव ओगाहिऊण जाव पासायवडेंसगा सक्कीसाणाणंति ॥ १०५ ॥ कहि णं भंते ! मन्दरपव्वए पंडगवणे णामं वणे प० ? गो० ! सोमणसवणस्स बहुसमरमणिजाओ भूमिभागाओ छत्तीसं जोयणसहस्साई उड़े उप्पइत्ता एत्थ णं मन्दरे पव्वए सिहरतले पंडगवणे णामं वणे पण्णत्ते चत्तारि चउणउए जोयणसए चकवालविक्खंभेणं वट्टे वलयागारसंठाणसंठिए, जे णं मंदरचूलियं सव्वओ समन्ता संपरिक्खित्ताणं चिट्ठइ तिण्णि जोयणसहस्साइं एगं च बावढं जोयणसयं किंचिविसेसाहियं परिक्खेवेणं, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं जाव किण्हे. देवा आसयन्ति०, पंडगवणस्स बहुमज्झदेसभाए एत्थ णं मंदरचूलिया णामं चूलिया पण्णत्ता चत्तालीसं जोयणाई उर्दू उच्चत्तेणं मूले बारस जोयणाई विक्खंभेणं मज्झे अट्ठ जोयणाई विक्खंभेणं उप्पि चत्तारि जोयणाइं विक्खंभेणं मूले साइरेगाई सत्ततीसं जोयणाइं परिक्खेवेणं मज्झे साइरेगाइं पणवीसं जोयणाई परिक्खेवणं उप्पि साइरेगाइं बारस जोयणाइं परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पि तणुया गोपुच्छसंठाणसंठिया सव्ववेरुलियामई अच्छा०, सा णं एगाए पउमवरवेइयाए जाव संपरिक्खित्ता इति उप्पिं बहुसमरमणिजे भूमिभागे जाव विहरंति, एवं जच्चेव सोमणसे पुत्ववण्णिओ गमो पुक्खरिणीणं पासायवडेंसगाण य सो चेव णेयव्वो जाव सक्कीसाणवडेंसगा तेणं चेव परिमाणेणं ॥ १०६ ॥ पण्डगवणे णं भन्ते ! वणे कइ अभिसेयसिलाओ पण्णत्ताओ? गोयमा ! चत्तारि अभिसेयसिलाओ प०, तं०-पंडुसिला १ पण्डुकंबलसिला २ रत्तसिला ३ रत्तकम्बलसिलेति ४ । कहि णं भन्ते ! पण्डगवणे पण्डुसिला णामं सिला पण्णत्ता 2 गोयमा ! मन्दरचूलियाए पुरथिमेणं पंडगवणपुरथिमपेरंते एत्थ णं पंडगवणे पंडसिला णामं सिला पण्णत्ता,