________________
६२३
व० ४ सोमणसवण० ]
सुत्तागमे
वणे पण्णत्ते ? गो० ! भद्दसालवणस्स बहुसमरमणिजाओ भूमिभागाओ पञ्चजोयणसयाई उड्नुं उप्पइत्ता एत्थ णं मन्दरे पव्वए णन्दणवणे णामं वणे पण्णत्ते पञ्चजोयणसयाई चक्कवालविक्खम्भेणं वट्टे वलयागारसंठाणसंठिए जे णं मन्दरं पव्वयं सव्वओ समन्ता संपरिक्खित्ताणं चिट्ठइत्ति णवजोयणसहस्साइं णव य चउप्पण्णे जोयणसए बेगारसभाए जोयणस्स बाहिं गिरिविक्खम्भो एगत्तीसं जोयणसहस्साइं चत्तारि य अउणासीए जोयणसए किंचिविसे साहिए बाहिं गिरिपरिरएणं अट्ठ जोयणसहस्साईं णव य चरप्पण्णे जोयणसए छच्चेगारसभाए जोयणस्स अंतो गिरिविक्खम्भो अट्ठावीसं जोयणसहस्साइं तिण्ण य सोलसुत्तरे जोयणसए अट्ठ य इकारसभाए जोयणस्स अंतो गिरिपरिरएणं, से णं एगाए पउमवरवेश्याए एगेण य वणसंडेणं सव्वओ समन्ता संपरिक्खित्ते वणओ जाव देवा आसयन्ति ०, मंदरस्स पव्वयस्स विदिसासु पुक्खरिणीओ तं चेव पमाणं पुक्खरिणीणं पासायवर्डिसगा तह चेव सक्केसाणाणं तेणं चेव पमाणेणं, दवणे णं भन्ते ! कइ कूडा प० ? गोयमा ! णव कूडा पण्णत्ता, तंजहा - णन्दणवणकूडे १ मन्दरकूडे २ णिसहकूडे ३ हिमवयकूडे ४ रययकूडे ५ रुयगकूडे ६ सागरचित्तकूडे ७ वइरकूडे ८ बलकूडे ९ । कहि णं भन्ते ! णन्दणवणे णंदणवणकूडे
मं कूडे प० ? गोयमा ! मन्दरस्स पव्वयस्स उत्तरपुरत्थिमिलस्स पासायवडेंसयस्स दक्खिणं एत्थ णं णन्दणवणे णंदणवणे णामं कूडे पण्णत्ते ० पञ्चसइया कूडा पुव्ववणिया भाणियव्वा, देवी मेहंकरा रायहाणी विदिसाएत्ति १ एयाहिं चेव पुव्वाभिलावेणं णेयव्वा इमे कूडा इमाहिं दिसाहिं दाहिणपुरत्थिमिल्लस्स पासायवडेंसगस्स उत्तरेणं मन्दरे कूडे मेहवई देवी रायहाणी पुव्वेणं २ दाहिणपुरत्थिमिलस्स पासायवडेंसगस्स पञ्चत्थिमेणं णिस कूडे सुमेहा देवी रायहाणी दक्खिणेणं ३ दक्खिणपच्चत्थिमिल्लस्स पासायवडेंसगस्स पुरत्थिमेणं हेमवए कूडे हेममालिणी देवी रायहाणी दक्खिणं ४ दाहिणपच्चत्थिमिलस्स पासायव डेंसगस्स उत्तरेणं रयए कूडे सुवच्छा देवी रायहाणी पच्चत्थिमेणं ५ उत्तरपच्चत्थिमिल्लस्स पासायवडेंसगस्स दक्खिणेणं रुयगे कूडे वच्छमित्ता देवी रायहाणी पच्चत्थिमेणं ६ उत्तरपच्चत्थिमिलस्स पासायवडेंसगस्स पुरत्थिमेणं सागरचित्ते कूडे वइरसेणा देवी रायहाणी उत्तरेणं ७ उत्तरपुरत्थिमिल्लस्स पासायवडेंसगस्स पच्चत्थिमेणं वइरकूडे बलाहया देवी रायहाणी उत्तरेणंति ८, कहि णं भन्ते ! णन्दणवणे बलकूडे णामं कूडे पण्णत्ते ? गोयमा ! मन्दरस्स पव्वयस्स उत्तरपुरत्थिमेणं एत्थ णं णन्दणवणे बलकूडे णामं कूडे प०, एवं जं चेव हरिस्सहकूडस्स पमाणं रायहाणी य तं चेव बलकूडस्सवि, णवरं बलो देवो रायहाणी उत्तरपुरत्थिमेणंति ॥ १०४ ॥ कहि णं भंते ! मन्दरए पव्वए सोमणसवणे णामं वणे प० ? गोयमा ! णन्दणवण