________________
सुत्तागमे
६२२
[जंबुद्दीवपण्णत्ती विक्खम्भेणं दसजोयणाई उव्वेहेणं वण्णओ वेइयावणसंडाणं भाणियव्वो, चउहिसि तोरणा जाव तासि णं पुक्खरिणीणं बहुमज्झदेसभाए एत्थ णं महं एगे ईसाणस्स देविंदस्स देवरण्णो पासायवडिंसए पण्णत्ते पञ्चजोयणसयाइं उढे उच्चत्तेणं अड्डाइजाई जोयणसयाई विक्खंभेणं अब्भुग्गयमूसिय एवं सपरिवारो पासायवडिंसओ भाणियवो. मंदरस्स णं एवं दाहिणपुरत्थिमेणं पुक्खरिणीओ उप्पलगुम्मा णलिणा उप्पला उप्पलुजला तं चेव पमाणं मज्झे पासायवडिंसओ सक्कस्स सपरिवारो तेणं चेव पमाणेणं दाहिणपञ्चत्थिमेणवि पुक्खरिणीओ-भिंगा भिंगणिभा चेव, अंजणा अंजणप्पभा। पासायवडिंसओ सक्कस्स सीहासणं सपरिवारं । उत्तरपुरत्थिमेणं पुक्खरिणीओ-सिरिकंता १ सिरिचन्दा २ सिरिमहिया ३ चेव सिरिणिलया ४ । पासायवडिंसओ ईसाणस्स सीहासणं सपरिवारंति । मन्दरे णं भन्ते ! पव्वए भद्दसालवणे कइ दिसाहत्थिकूडा प० ? गो० ! अट्ठ दिसाहत्थिकूडा पण्णत्ता, तंजहा-पउमुत्तरे १ णीलवन्ते २, सुहत्थी ३ अंजणागिरी ४ । कुमुए य ५ पलासे य ६, वडिंसे ७ रोयणागिरी ८ ॥ १॥ कहि णं भन्ते ! मन्दरे पव्वए भद्दसालवणे पउमुत्तरे णामं दिसाहत्थिकूडे प० ? गोयमा ! मन्दरस्स पव्वयस्स उत्तरपुरत्थिमेणं पुरथिमिल्लाए सीयाए उत्तरेणं एत्थ णं पउमुत्तरे णामं दिसाहत्थिकूडे पण्णत्ते पञ्चजोयणसयाइं उर्दू उच्चत्तेणं पञ्चगाउयसयाई उव्वेहेणं एवं विक्खम्भपरिक्खेवो भाणियव्वो चुल्लहिमवन्तसरिसो, पासायाण य तं चेव पउमुत्तरो देवो रायहाणी उत्तरपुरत्थिमेणं १, एवं णीलवन्तदिसाहत्थिकूडे मन्दरस्स दाहिणपुरथिमेणं पुरथिमिल्लाए सीयाए दक्खिणेणं एयस्सवि णीलवन्तो देवो रायहाणी दाहिणपुरथिमेणं २, एवं सुहत्थिदिसाहत्थिकूडे मंदरस्स दाहिणपुरथिमेणं दक्खिणिलाए सीओयाए पुरथिमेणं एयस्सवि सुहत्थी देवो रायहाणी दाहिणपुरत्थिमेणं ३, एवं चेव अंजणागिरिदिसाहत्थिकूडे मन्दरस्स दाहिणपञ्चत्थिमेणं दक्खिणिल्लाए सीओयाए पञ्चत्थिमेणं एयस्सवि अंजणागिरी देवो रायहाणी दाहिणपञ्चत्थिमेणं ४, एवं कुमुए विदिसाहत्थिकूडे मन्दरस्स दाहिणपञ्चत्थिमेणं पञ्चस्थिमिल्लाए सीओयाए दक्खिणेणं एयस्सवि कुमुओ देवो रायहाणी दाहिणपञ्चत्थिमेणं ५, एवं पलासे विदिसाहत्थिकूडे मन्दरस्स उत्तरपञ्चत्थिमेणं पञ्चत्थिमिलाए सीओयाए उत्तरेणं एयस्सवि पलासो देवो रायहाणी उत्तरपञ्चत्थिमेणं ६, एवं वडेंसे विदिसाहत्थिकूडे मन्दरस्स० उत्तरपञ्चत्थिमेणं उत्तरिल्लाए सीयाए महाणईए पञ्चत्थिमेणं एयस्सवि वडेंसो देवो रायहाणी उत्तरपञ्चत्थिमेणं ७, एवं रोयणागिरी दिसाहत्थिकूडे मंदरस्स उत्तरपुरथिमेणं उत्तरिल्लाए' सीयाए पुरत्थिमेणं एयस्सवि रोयणागिरी देवो रायहाणी उत्तरपुरत्थिमेणं ८ ॥१०३॥ कहि णं भन्ते ! मन्दरे पव्वए णंदणवणे णाम