________________
सुत्तागमे
व० ४ हेरण्णवयवास०]
६२७ तंजहा-सिद्धकूडे०, सिद्धे १ णीले २ पुव्वविदेहे ३ सीया य ४ कित्ति ५ णारी य ६ । अवरविदेहे ७ रम्मगकूडे ८ उवदंसणे चेव ९ ॥ १॥ सव्वे एए कूडा पञ्चसइया रायहाणीउ उत्तरेणं । से केणढेणं भन्ते ! एवं वुच्चइ-णीलवन्ते वासहरपव्वए २? गोयमा ! णीले णीलोभासे णीलवन्ते य इत्थ देवे महिड्डिए जाव परिवसइ सव्ववेरुलियामए णीलवन्ते जाव णिच्चेति ॥ ११० ॥ कहि णं भन्ते ! जम्बुद्दीवे २ रम्मए णामं वासे पण्णत्ते ? गो० ! णीलवन्तस्स उत्तरेणं रुप्पिस्स दक्खिणेणं पुरस्थिमलवणसमुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरत्थिमेणं एवं जह चेव हरिवासं तह चेव रम्मयं वासं भाणियव्वं, णवरं दक्खिणेणं जीवा उत्तरेणं धणुं अवसेसं तं चेव । कहि णं भन्ते ! रम्मए वासे गन्धावई णामं वट्टवेयडपव्वए पण्णत्ते ? गोयमा ! णरकन्ताए पञ्चत्थिमेणं णारीकन्ताए पुरत्थिमेणं रम्मगवासस्स बहुमज्झदेसभाए एत्थ णं गन्धावई णामं वटवेयड्डपव्वए पण्णत्ते, जं चेव वियडावइस्स तं चेव गन्धावइस्सवि वत्तव्वं, अट्ठो बहवे उप्पलाई जाव गंधावईवण्णाइं गन्धावइप्पभाई पउमे य इत्थ देवे महिड्डिए जाव पलिओवमट्टिइए परिवसइ, रायहाणी उत्तरेणंति । से केणटेणं भन्ते ! एवं बुच्चइ-रम्मए वासे २ ? गोयमा ! रम्मगवासे णं रम्मे रम्मए रमणिजे रम्मए य इत्थ देवे जाव परिवसइ, से तेणटेणं० । कहि णं भन्ते ! जम्बुद्दीवे २ रुप्पी णामं वासहरपव्वए पण्णत्ते ? गोयमा ! रम्मगवासस्स उत्तरेणं हेरण्णवयवासस्स दक्खिणेणं पुरत्थिमलवणसमुद्दस्स पचत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जम्बुद्दीवे दीवे रुप्पी णामं वासहरपव्वए पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे, एवं जा चेव महाहिमवन्तवत्तव्वया सा चेव रुप्पिस्सवि, णवरं दाहिणेणं जीवा उत्तरेणं धणुं अवसेसं तं चेव महापुण्डरीए दहे णरकन्ता णई दक्खिणेणं णेयव्वा जहा रोहिया पुरत्थिमेणं गच्छइ, रुप्पकूला उत्तरेणं णेयव्वा जहा हरिकन्ता पञ्चत्थिमेणं गच्छइ, अवसेसं तं चेवत्ति । रुप्पिमि णं भन्ते ! वासहरपव्वए कइ कूडा प०? गो० ! अट्ठ कूडा प०, तं०-सिद्धे १ रुप्पी २ रम्मग ३ णरकन्ता ४ बुद्धि ५ रुप्पकूला य ६ । हेरण्णवय ७ मणिकंचण ८ अट्ठ य रुप्पिमि कूडाइं ॥ १ ॥ सव्वेवि एए पंचसइया रायहाणीओ उत्तरेणं । से केणटेणं भन्ते ! एवं वुच्चइ-रुप्पी वासहरपव्वए २ ? गोयमा ! रुप्पीणामवासहरपव्वए रुप्पी रुप्पपट्टे रुप्पोभासे सव्वरुप्पामए रुप्पी य इत्थ देवे...पलिओवमटिइए परिवसइ, से एएणटेणं गोयमा ! एवं वुच्चइत्ति । कहि णं भन्ते ! जम्बुद्दीवे २ हेरण्णवए णामं वासे पण्णत्ते ? गो० ! रुप्पिस्स उत्तरेणं सिहरिस्स दक्खिणेणं पुरत्थिमलवणसमुदस्स पञ्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जम्बुद्दीवे दीवे हेरण्णवए णाम