________________
६१४
सुत्तागमे
[ जंबुद्दीवपण्णत्ती
कुण्डे णामं कुण्डे पण्णत्ते ? गोयमा ! चित्तकूडस्स वक्खारपव्वयस्स पचत्थिमेणं उसहकूडस्स पव्वयस्स पुरत्थिमेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणिल्ले णियंबे एत्थ णं उत्तरद्धकच्छे० गंगाकुण्डे णामं कुण्डे पण्णत्ते सद्धिं जोयणाइँ आयामविक्खम्भेणं तहेव जहा सिंधू जाव वणसंडेण य संपरिक्खित्ता । से केणट्ठेणं भन्ते ! एवं वुच्चइ-कच्छे विजए कच्छे विजए ? गोयमा ! कच्छे विजए वेयड्ढस्स पव्वयस्स दाहणेणं सीयाए महाणईए उत्तरेणं गंगाए महाणईए पञ्चत्थिमेणं सिंधूए महाणईए पुरत्थिमेणं दाहिणद्धकच्छविजयस्स बहुमज्झदेसभाए एत्थ णं खेमा णामं रायहाणी प० विणीयारायहाणीसरिसा भाणियव्वा, तत्थ णं खेमाए रायहाणीए कच्छे णामं राया समुप्पज्जइ, महयाहिमवन्त जाव सव्वं भरहोअवणं भाणियव्वं णिक्खमणवज्जं सेसं सव्वं भाणियव्वं जाव भुंजए माणुस्सए सुहे, कच्छणामधेजे य कच्छे इत्थ देवे महिड्डिए जाव पओिवमट्ठिइए परिवसर, से एएणद्वेणं गोयमा ! एवं बुच्चइ-कच्छे विजए कच्छे विजए जाव णिचे ॥ ९३ ॥ कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे चित्तकूडे णामं वक्खारपव्वए पण्णत्ते ? गोयमा ! सीयाए महाणईए उत्तरेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणेणं कच्छविजयस्स पुरत्थिमेणं सुकच्छविजयस्स पच्चत्थिमेणं एत्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे चित्तकूडे णामं वक्खारपव्व पण्णत्ते, उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सोलसजोयणसहस्साइं पञ्च य बाणउए जोयणसए दुण्णि य एगूणवीसइभाए जोयणस्स आयामेणं पञ्च जोयणसयाइं विक्खम्भेणं णीलवन्तवा सहरपव्वयंतेणं चत्तारि जोयणसयाई उ उच्चत्तेणं चत्तारि गाउयसयाई उव्वेहेणं तयणंतरं च मायाए २ उस्सेहुव्वेहपरिबुड्ढी परिवमाणे २ सीयामहाणईअंतेणं पञ्च जोयणसयाई उडुं उच्चत्तेणं पञ्च गाउयसयाई उव्वेहेणं अस्सखन्धसंठाणसंठिए संव्वरयणामए अच्छे सण्हे जाव पडिवे उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहिं संपरिक्खित्ते, वण्णओ दुहवि, चित्तकूडस्स णं वक्खारपव्वयस्स उप्पि बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव आसयन्ति०, चित्तकूडे णं भन्ते ! वक्खारपव्वए कइ कूडा पण्णत्ता ? गोयमा ! चत्तारि कूडा पण्णत्ता, तंजहा—सिद्धकूडे चित्तकूडे कच्छकूडे सुकच्छकूडे, समा उत्तरदाहि
णं परुष्परंति, पढमं सीयाए उत्तरेणं चउत्थए नीलवन्तस्स वासहरपव्वयस्स दाहिणं एत्थ णं चित्तकूडे णामं देवे महिडिए जाव रायहाणी सेत्ति ॥ ९४ ॥ कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे सुकच्छे णामं विजए पण्णत्ते ? गोयमा ! सीयाए महाणईए उत्तरेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणेणं गाहावईए महाणईए पच्चत्थिमेण चित्तकूडस्स वक्खारपव्वयस्स पुरत्थिमेणं एत्थ णं