________________
व०४ उ०क०वि०गंगाकुंडपु०] सुत्तागमे
६१३ मेहिं चेव अकित्तिमेहिं चेव, दाहिणद्धकच्छे णं भन्ते ! विजए मणुयाणं केरिसए आयारभावपडोयारे पण्णत्ते ? गोयमा ! तेसि णं मणुयाणं छविहे संघयणे जाव सव्वदुक्खाणमंतं करेंति । कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे कच्छे विजए वेयड्ढे णामं पव्वए प० ? गोयमा ! दाहिणद्धकच्छविजयस्स उत्तरेणं उत्तरद्धकच्छस्स दाहिणेणं चित्तकूडस्स० पञ्चत्थिमेणं मालवन्तस्स वक्खारपव्वयस्स पुरत्थिमेणं एत्थ णं कच्छे विजए वेयड्डे णामं पव्वए पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा वक्खारपव्वए पुढे पुरथिमिल्लाए कोडीए जाव दोहि वि पुढे भरहवेयड्सरिसए णवरं दो बाहाओ जीवा धणुपटुं च ण कायव्वं, विजयविक्खम्भसरिसे आयामेणं, विक्खम्भो उच्चत्तं उव्वेहो तहेव य विजाहरआभिओगसेढीओ तहेव, णवरं पणपण्णं २ विजाहरणगरावासा प०, आभिओगसेढीए उत्तरिल्लाओ सेढीओ सीयाए ईसाणस्स सेसाओ सक्कस्सत्ति, कूडा-सिद्धे १ कच्छे २ खंडग ३ माणी ४ वेयड्ड ५ पुण्ण ६ तिमिसगुहा ७ । कच्छे ८ वेसमणे वा ९ वेयड्ढे होंति कूडाइं ॥१॥ कहि णं भन्ते ! जम्बुद्दीवे २ महाविदेहे वासे उत्तरद्धकच्छे णामं विजए पण्णत्ते ? गोयमा ! वेयड्ढस्स पव्वयस्स उत्तरेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणेणं मालवन्तस्स वक्खारपव्वयस्स पुरत्थिमेणं चित्तकूडस्स वक्खारपव्वयस्स पच्चत्थिमेणं एत्थ णं जम्बुद्दीवे दीवे जाव सिज्झन्ति तहेव णेयव्वं सव्वं, कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे उत्तरद्धकच्छे विजए सिंधुकुंडे णामं कुंडे पण्णत्ते ? गोयमा ! मालवन्तस्स वक्खारपव्वयस्स पुरत्थिमेणं उसभकूडस्स० पञ्चत्थिमेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणिल्ले णियंबे एत्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे उत्तरद्धकच्छविजए सिंधुकुंडे णामं कुंडे पण्णत्ते सहिँ जोयणाइं आयामविक्खम्भेणं जाव भवणं अट्ठो रायहाणी य णेयव्वा, भरहसिंधुकुंडंसरिसं सव्वं णेयव्वं जाव तस्स णं सिंधुकुण्डस्स दाहिणिल्लेणं तोरणेणं सिंधुमहाणई पवूढा समाणी उत्तरद्धकच्छविजयं एजेमाणी २ सत्तहिं सलिलासहस्सेहिं आपूरेमाणी २ अहे तिमिसगुहाए वेयड्ढपव्वयं दालइत्ता दाहिणकच्छविजयं एजेमाणी २ चोद्दसहिं सलिलासहस्सेहिं समग्गा दाहिणेणं सीयं महाणई समप्पेइ, सिंधुमहाणई पवहे य मूले य भरहसिंधुसरिसा पमाणेणं जाव दोहिं वणसंडेहिं संपरिक्खित्ता । कहि णं भन्ते ! उत्तरद्धकच्छविजए उसभकूडे णाम पव्वए पण्णत्ते? गोयमा ! सिंधुकुंडस्स पुरथिमेणं गंगाकुण्डस्स पचत्थिमेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणिल्ले णियंबे एत्थ णं उत्तरद्धकच्छविजए उसहकूडे णामं पव्वए पण्णत्ते अट्ठ जोयणाई उढे उच्चत्तेणं तं चेव पमाणं जाव रायहाणी से णवरं उत्तरेणं भाणियव्वा । कहि णं भन्ते ! उत्तरद्धकच्छे विजए गंगा