________________
६१२
सुत्तागमे
[ जंबुद्दीवपण्णत्ती
मालवन्ते हरिस्सहकूडे णामं कूडे पण्णत्ते? गोयमा ! पुण्णभद्दस्स उत्तरेणं णीलवन्तस्स दक्खिणेणं एत्थ णं हरिस्सहकूडे णामं कूडे पण्णत्ते एगं जोयणसहस्सं उड्डे उच्चत्तेणं जमगप्पमाणेणं णेयव्वं, रायहाणी उत्तरेणं असंखेजे दीवे अण्णमि जम्बुद्दीवे दीवे उत्तरेणं वारसजोयणसहस्साइं ओगाहित्ता एत्थ णं हरिस्सहस्स देवस्स हरिस्सहा णामं रायहाणी पण्णत्ता चउरासीइं जोयणसहस्साइं आयामविक्खम्भेणं बे जोयणसयसहस्साई पण्णटिं च सहस्साइं छच्च छत्तीसे जोयणसए परिक्खेवेणं, सेसं जहा चमरचञ्चाए रायहाणीए तहा पमाणं भाणियव्वं, महिड्डिए महज्जुइए, से केणढेणं भन्ते ! एवं वुच्चइमालवन्ते वक्खारपव्वए २ ? गोयमा ! मालवन्ते णं वक्खारपव्वए तत्थ तत्थ देसे २ तहिं २ बहवे सेरियागुम्मा णोमालियागुम्मा जाव मगदन्तियागुम्मा, ते णं गुम्मा दसद्धवण्णं कुसुमं कुसुमेंति, जे णं तं मालवन्तस्स वक्खारपव्वयस्स बहुसमरमणिज्ज भूमिभागं वायविधुयग्गसालामुक्कपुप्फपुंजोवयारकलियं करेन्ति, मालवंते य इत्थ देवे महिड्डिए जाव पलिओवमट्टिइए परिवसइ, से तेणद्वेणं गोयमा ! एवं वुच्चइ०, अदुत्तरं च णं जाव णिच्चे ॥ ९२॥ कहि णं भन्ते! जम्बुद्दीवे दीवे महाविदेहे वासे कच्छे णाम विजए पण्णत्ते ? गोयमा ! सीयाए महाणईए उत्तरेणं णीलवंतस्स वासहरपव्वयस्स दक्खिणेणं चित्तकूडस्स वक्खारपव्वयस्स पञ्चत्थिमेणं मालवंतस्स वक्खारपव्वयस्स पुरथिमेणं एत्थ णं जम्बुद्दीवे २ महाविदेहे वासे कच्छे णामं विजए पण्णत्ते, उत्तरदाहिणायए पाईणपडीणविच्छिण्णे पलियंकसंठाणसंठिए गंगासिंधूहि महाणईहिं वेयद्वेण य पव्वएणं छब्भागपविभत्ते सोलस जोयणसहस्साइं पंच य बाणउए जोयणसए दोणि य एगूणवीसइभाए जोयणस्स आयामेणं दो जोयणसहस्साइं दोण्णि य तेरसुत्तरे जोयणसए किंचिविसेसूणे विक्खंभेणति । कच्छस्स णं विजयस्स बहुमज्झदेसभाए एत्थ णं वेयड्ढे णामं पव्वए पण्णत्ते जे णं कच्छं विजयं दुहा विभयमाणे २ चिट्ठइ, तंजहा–दाहिणद्धकच्छं च उत्तरद्धकच्छं चेति, कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे दाहिणद्धकच्छे णामं विजए प० ? गोयमा ! वेयड्स्स पव्वयस्स दाहिणेणं सीयाए महाणईए उत्तरेणं चित्तकूडस्स वक्खारपव्वयस्स पञ्चत्थिमेणं मालवंतस्स वक्खारपव्वयस्स पुरत्थिमेणं एत्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे दाहिणद्धकच्छे णामं विजए प०, उत्तरदाहिणायए पाईणपडीणविच्छिण्णे अट्ठ जोयणसहस्साइं दोण्णि य एगसत्तरे जोयणसए एकं च एगूणवीसइभागं जोयणस्स आयामेणं दो जोयणसहस्साइं दोणि य तेरसुत्तरे जोयणसए किंचिविसेसूणे विक्खम्भेणं पलियंकसंठाणसंठिए, दाहिणद्धकच्छस्स णं भन्ते ! विजयस्स केरिसए आयारभावपंडोयारे पण्णत्ते? गोयमा ! बहुसमरमणिजे भूमिभागे पण्णत्ते, तंजहाजाव कित्ति