________________
च० ४ दहावई महाई ]
सुत्तागमे
६१५
जम्बुद्दीवे दीवे महाविदेहे वासे सुकच्छे णामं विजए पण्णत्ते, उत्तरदाहिणायए जहेव कच्छे विजए तहेव सुकच्छे विजए, णवरं खेमपुरा रायहाणी सुकच्छे राया समुप्पज्जइ तहेव सव्वं । कहि णं भन्ते ! जम्बुद्दीवे २ महाविदेहे वासे गाहावइकुंडे • पण्णत्ते ? गो० ! सुकच्छविजयस्स पुरत्थिमेणं महाकच्छस्स विजयस्स पचत्थिमेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणिल्ले णियम्बे एत्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे गाहावइकुंडे णामं कुण्डे पण्णत्ते, जहेव रोहियंसाकुण्डे तहेव जाव गाहावइदीवे भवणे, तस्स गंगाहावइस कुण्डस्स दाहिणिल्लेणं तोरणेणं गाहावई महाणई पवूढा समाणी सुकच्छमहाकच्छविजए दुहा विभयमाणी २ दाहिणेणं सीयं महाणां समप्पे, गाहावई णं महाणई पवहे य मुहे य सव्वत्थ समा पणवीसं जोयणसयं विक्खम्भेणं अड्डाइज्जाई जोयणाई उव्वेहेणं उभओ पासिं दोहिं पउमवरवेश्याहिं दोहि य वणसण्डेहिं जाव दुण्हवि वण्णओ, कहि णं भन्ते ! महाविदेहे वासे महाकच्छे णामं विजए पण्णत्ते ? गोयमा ! णीलवन्तस्स वासहरपव्वयस्स दाहिणेणं सीयाए महाणईए उत्तरेणं पम्हकूडस्स वक्खारपव्वयस्स पचत्थिमेणं गाहावईए महाणईए पुरत्थिमेणं एत्थ णं महाविदेहे वासे महाकच्छे णामं विजए पण्णत्ते, सेसं जहा कच्छविजयस्स ( णवरं अरिट्ठा रायहाणी) जाव महाकच्छे इत्थ देवे महिड्डिए... अट्ठो य भाणियव्वो । कहि णं भन्ते ! महाविदेहे वासे पम्हकूडे णामं वक्खारपव्वए पण्णत्ते ? गोयमा ! णीलवन्तस्स॰ दक्खिणेणं सीयाए महाणईए उत्तरेणं महाकच्छस्स पुरत्थिमेणं कच्छावईए पच्चत्थिमेणं एत्थ णं महाविदेहे वासे पम्हकूडे णामं वक्खारपव्वए पण्णत्ते, उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सेसं जहा चित्तकूडस्स जाव आसयन्ति०, पम्हकूडे चत्तारि कूडा प०, तं०-सिद्धकूडे पम्हकूडे महाकच्छकूडे कच्छावइकूडे एवं जाव अट्ठो, पम्हकूडे य इत्थ देवे महिड्डिए• पलिओवमट्ठिइए परिवसइ, से तेणद्वेणं गोयमा ! एवं
० । कहि णं भन्ते ! महाविदेहे वासे कच्छगावई णामं विजए प० ? गो० ! पीलवन्तस्स • दाहिणेणं सीयाए महाणईए उत्तरेणं दहावईए महाणईए पत्थमेणं पम्हकूडस्स॰ पुरत्थिमेणं एत्थ णं महाविदेहे वासे कच्छगावई णामं विजए प०, उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सेसं जहा कच्छस्स विजयस्स जाव कच्छगावई य इत्थ देवे०, कहि णं भन्ते ! महाविदेहे वासे दहावईकुण्डे णामं कुण्डे पण्णत्ते ? गोयमा ! आवत्तस्स विजयस्स पच्चत्थिमेणं कच्छगावईए विजयस्स पुरत्थिमेणं णीलवन्तस्स • दाहिणिले णियंबे एत्थ णं महाविदेहे वासे दहावईकुण्डे णामं कुण्डे प० -सेसं जहा गाहावईकुण्डस्स जाव अट्ठो, तस्स णं दहावईकुण्डस्स दाहिणेणं तोरणेणं दहावई महाणई पवूढा समाणी कच्छावईआवत्ते विजए दुहा विभयमाणी २ दाहिणेणं
०