________________
सुत्तागमे
[जंबुद्दीवपण्णत्ती
...॥ ८६ ॥ कहि णं भन्ते ! महाविदेहे वासे उत्तरकुरा णामं कुरा प० ? गो. ! मंदरस्स पव्वयस्स उत्तरेणं णीलवन्तस्स वासहरपव्वयस्स दक्खिणेणं गन्धमायणस्स वक्खारपव्वयस्स पुरथिमेणं मालवन्तस्स वक्खारपव्वयस्स पच्चत्थिमेणं एत्थ णं उत्तरकरा णामं करा पण्णत्ता. पाईणपडीणायया उदीणदाहिणविच्छिण्णा अदचंदसंठाणसंठिया इक्कारस जोयणसहस्साइं अट्ठ य बायाले जोयणसए दोण्णि य एगूणवीसइभाए जोयणस्स विक्खम्मेणंति, तीसे जीवा उत्तरेणं पाईणपडीणायया दहा वक्खारपव्वयं पुट्ठा, तंजहा-पुरथिमिलाए कोडीए पुरथिमिलं वक्खारपव्वयं पुट्ठा एवं पञ्चत्थिमिल्लाए जाव पञ्चत्थिमिल्लं वक्खारपव्वयं पुट्ठा तेवण्णं जोयणसहस्साई आयामेणंति, तीसे णं धणुं दाहिणेणं सडिं जोयणसहस्साइं चत्तारि य अट्ठारसे जोयणसए दुवालस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं, उत्तरकुराए णं भन्ते ! कुराए केरिसए आयारभावपडोयारे पण्णत्ते ? गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, एवं पुव्ववण्णिया जच्चेव सुसमसुसमावत्तव्वया सच्चेव णेयव्वा जाव पउमगंधा १ मियगंधा २ अममा ३ सहा ४ तेयतली ५ सणिचारी ६ ॥ ८७ ॥ कहि णं भन्ते ! उत्तरकुराए २ जमगा णामं दुवे पव्वया पणत्ता ? गोयमा ! णीलवंतस्स वासहरंपव्वयस्स दक्खिणिल्लाओ चरिमन्ताओ अट्ठजोयणसए चोत्तीसे चत्तारि य सत्तभाए जोयणस्स अबाहाए सीयाए महाणईए उभओ कूले एत्थ णं जमगा णामं दुवे पव्वया पण्णत्ता जोयणसहस्सं उर्दू उच्चत्तेणं अढाइजाइं जोयणसयाइं उव्वेहेणं मूले एग जोयणसहस्सं आयामविक्खम्भेणं मज्झे अट्ठमाइं जोयणसयाई आयामविक्खम्भेणं उवरिं पंच जोयणसयाई आयामविक्खम्भेणं मूले तिण्णि जोयणसहस्साइं एगं च बावढं जोयणसयं किंचिविसेसाहियं परिक्खेवेणं मज्झे दो जोयणसहस्साई तिण्णि बावत्तरे जोयणसए किंचिविसेसाहिए परिक्खेवेणं उवरि एगं जोयणसहस्सं पञ्च य एकासीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया जमगसंठाणसंठिया सव्वकणगामया अच्छा सण्हा० पत्तेयं २ पउमवरवेइयापरिक्खित्ता पत्तेयं २ वणसंडपरिक्खित्ता, ताओ णं पउमवरवेइयाओ दो गाउयाई उर्दू उच्चत्तेणं पञ्च धणुसयाई विक्खम्भेणं, वेइयावणसण्डवण्णओ भाणियव्वो, तेसि णं जमगपव्वयाणं उप्पि बहुसमरमणिजे भूमिभागे पण्णत्ते जाव तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं दुवे पासायवडेंसगा प०, ते णं पासायवडेंसगा बावडिं जोयणाइं अद्धजोयणं च उट्ठे उच्चत्तेणं इक्कतीसं जोयणाई कोसं च आयामविक्खंभेणं पासायवण्णओ भाणियव्वो, सीहासणा सपरिवारा जाव एत्थ णं जमगाणं देवाणं सोलसण्हं