________________
व० ४ पासायवडिंसओ ]
सुत्तागमे
६०७
आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ पण्णत्ताओ, से केणट्टेणं भंते ! एवं बुच्चइ-जमगा पव्वया २ ? गोयमा ! जमगपव्वएसु णं तत्थ २ देसे २ तहिं २ बहवे खुड्डाखुड्डिड्यासु बावीसु जाव बिलपतियासु बहवे उप्पलाई जाव जमगवण्णाभाई जमगा य इत्थ दुवे देवा महिड्डिया०, ते णं तत्थ चउन्हं सामाणियसाहस्सीणं जाव भुञ्जमाणा विहरंति, से तेणट्टेणं गो० ! एवं वुञ्चइ - जमगपव्वया २, अदुत्तरं च णं सासए णामवेज्जे जाव जमगपव्वया २ । कहि णं भन्ते ! जमगाणं देवाणं जमिगाओ रायहाणीओ पण्णत्ताओ ? गोयमा ! जम्बुद्दीवे दीवे मन्दरस्स पव्वयस्स उत्तरेणं अण्णंमि जम्बुद्दीवे २ बारस जोयणसहस्साई ओगाहित्ता एत्थ णं जमगाणं देवाणं जमिगाओ रायहाणीओ पण्णत्ताओ बारस जोयणसहस्साइं आयामविक्खम्भेणं सत्ततीसं जोयणसहस्साइं णव य अडयाले जोयणसए किंचिविसेसाहिए परिक्खेवेणं, पत्तेयं २ पायारपरिक्खित्ता, ते णं पागारा सत्ततीसं जोयणाई अद्धजोयणं च उ उच्चत्तेणं मूले अद्धतेरसजोयणाई विक्खम्भेणं मज्झे छ सकोसाई जोयणाई विक्खम्भेणं उवरिं तिण्णि सअद्धकोसाईं जोयणाई विक्खम्भेणं मूले विच्छिण्णा मज्झे संखित्ता उपि तणुया बाहिं वट्टा अंतो चउरंसा सव्वरयणामया अच्छा०, ते णं पागारा णाणामणिपञ्चवण्णेहिं कविसीसएहिं उवसोहिया, तंजहा - किण्हेहिं जाव सुकिलेहिं, ते णं कवि - सीसगा अद्धकोसं आयामेणं देणं अद्धकोसं उ उच्चत्तेणं पञ्च धणुसयाई बाहल्लेणं सव्वमणिमया अच्छा॰, जमिगाणं रायहाणीणं एगमेगाए बाहाए पणवीसं पणवीसं दारसयं पण्णत्तं, ते णं दारा बावट्ठि जोयणाई अद्धजोयणं च उड्डुं उच्चत्तेणं इकतीसं जोयणाइं कोसं च विक्खम्भेणं तावइयं चेव पवेसेणं, सेया वरकणगथूभियागा एवं रायप्पसेणइज्जविमाणवत्तव्वयाए दारवण्णओ जाव अट्ठट्ठमंगलगाईति, जमियाणं रायहाणीणं चउद्दिसिं पञ्च पञ्च जोयणसए अबाहाए चत्तारि वणसण्डा पण्णत्ता, तंजहा - असोगवणे १ सत्तिवण्णवणे २ चंपगवणे ३ चूयवणे ४, ते णं वडा साइरेगाइं बारसजोयणसहस्साइं आयामेणं पञ्च जोयणसयाई विक्खम्भेणं पत्तेयं २ पागारपरिक्खित्ता किण्हा वणसण्डवण्णओ भूमीओ पासायवडेंसगा य भाणियव्वा, जमिगाणं रायहाणीणं अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते वण्णगोत्ति, सिणं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए एत्थ णं दुवे उवयारियालयणा पण्णत्ता बारस जोयणसयाई आयामविक्खम्भेणं तिण्णि जोयणसहस्साई सत्त पञ्चाणउए जोयणसए परिक्खेवेणं अद्धकोसं च बाहल्लेणं सव्वजंबूणयामया अच्छा०, पत्तेयं पत्तेयं पउमवरवेइयापरिक्खित्ता, पत्तेयं पत्तेयं वणसंडवण्णओ भाणियव्वो, तिसोवाणपडिरूवगा तोरणचउद्दिसिं भूमिभागा य भाणियव्वत्ति, तस्स णं बहुमज्झ