________________
व० ४ गंधमायणवक्खारप०] सुत्तागमे
६०५ महिड्डिए जाव पलिओवमट्टिइए परिवसइ, से तेणढेणं गोयमा ! एवं वुच्चइ-महाविदेहे वासे २, अदुत्तरं च णं गोयमा ! महाविदेहस्स वासस्स सासए णामधेजे पण्णत्ते जंण कयाइ णासि ३... ॥ ८५॥ कहि णं भन्ते ! महाविदेहे वासे गन्धमायणे णामं वक्खारपव्वए पण्णत्ते ? गोयमा ! णीलवन्तस्स वासहरपव्वयस्स दाहिणेणं मंदरस्स पव्वयस्स उत्तरपञ्चत्थिमेणं गंधिलावइस्स विजयस्स पुरच्छिमेणं उत्तरकुराए पञ्चत्थिमेणं एत्थ णं महाविदेहे वासे गन्धमायणे णामं वक्खारपव्वए पण्णत्ते, उत्तरदाहिणायए पाईणपडीणविच्छिण्णे तीसं जोयणसहस्साई दुण्णि य णउत्तरे जोयणसए छच्च य एगूणवीसइभाए जोयणस्स आयामेणं णीलवंतवासहरपव्वयंतेणं चत्तारि जोयणसयाइं उर्दू उच्चत्तेणं चत्तारि गाउयसयाइं उव्वेहेणं पञ्च जोयणसयाई विक्खम्भेणं तयणंतरं च णं मायाए २ उस्सेहुव्वेहपरिवड्डीए परिवड्ड. माणे २ विक्खम्भपरिहाणीए परिहायमाणे २ मंदरपव्वयंतेणं पञ्च जोयणसयाइं उर्दू उच्चत्तेणं पञ्च गाउयसयाइं उव्वेहेणं अंगुलस्स असंखिजइभागं विक्खम्भेणं पण्णत्ते गयदन्तसंठाणसंठिए सव्वरयणामए अच्छे०, उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहिं सव्वओ समन्ता संपरिक्खित्ते, गन्धमायणस्स णं वक्खारपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे जाव आसयन्ति । गन्धमायणे णं० वक्खारपव्वए कइ कूडा पण्णत्ता ? गो० ! सत्त कूडा प०, तंजहा-सिद्धकूडे १ गन्धमायणकूडे २ गंधिलावईकूडे ३ उत्तरकुरुकूडे ४ फलिहकूडे ५ लोहियक्खकूडे ६ आणंदकूडे ७ । कहि णं भन्ते ! गंधमायणे वक्खारपव्वए सिद्धकूडे णामं कूडे पण्णत्ते ? गोयमा ! मंदरस्स पव्वयस्स उत्तरपञ्चत्थिमेणं गंधमायणकूडस्स दाहिणपुरथिमेणं एत्थ णं गंधमायणे वक्खारपव्वए सिद्धकूडे णामं कूडे पण्णत्ते, जं चेव चुल्लहिमवन्ते सिद्धकूडस्स पमाणं तं चेव एएसिं सव्वेसिं भाणियव्वं, एवं चेव विदिसाहिं तिण्णि कूडा भाणियव्वा, चउत्थे तइयस्स उत्तरपञ्चत्थिमेणं पञ्चमस्स दाहिणेणं, सेसा उ उत्तरदाहिणेणं, फलिहलोहियक्खेसु भोगंकरभोगवईओ देवयाओ सेसेसु सरिसणामया देवा, छसुवि पासायवडेंसगा रायहाणीओ विदिसासु, से केणतुणं भन्ते ! एवं वुच्चइ-गंधमायणे वक्खारपव्वए २ ? गो० ! गंधमायणस्स णं वक्खारपव्वयस्स गंधे से जहाणामए-कोट्ठपुडाण वा जाव पीसिज्जमाणाण वा उक्रिरिज्जमाणाण वा विकिरिजमाणाण वा परिभुज्जमाणाण वा जाव ओराला मणुण्णा जाव गंधा अभिणिस्सवन्ति, भवे एयारूवे ?, णो इणढे समढे, गंधमायणस्स णं इत्तो इतराए चेव जाव गंधे पण्णत्ते, से एएणटेणं गोयमा ! एवं वुच्चइ-गंधमायणे वक्खारपव्वए २, गंधमायणे य इत्थ देवे महिड्डिए परिवसइ, अदुत्तरं च णं० सासए णामधेजे