________________
प०३६ जीव० मा० खे०]
सुत्तागमे
समुग्याए, वेउव्वियसमुग्घाए, तेयासमुग्घाए, आहारगसमुग्घाए । नेरइयाणं भंते ! कइ छाउमत्थिया समुग्घाया पन्नत्ता ? गोयमा ! चत्तारि छाउमत्थिया समुग्घाया पन्नत्ता । तंजहा-वेयणासमुग्धाए, कसायसमुग्धाए, मारणंतियसमुग्घाए, वेउव्वियसमग्घाए। असुरकुमाराणं पुच्छा । गोयमा ! पंच छाउमत्थिया समुग्घाया पन्नत्ता । तंजहा-वेयणासमुग्याए, कसायसमुग्घाए, मारणंतियसमुग्याए, वेउव्वियसमुग्धाए, तेयासमुग्घाए । एगिदियविगलिंदियाणं पुच्छा । गोयमा ! तिण्णि छाउमत्थिया समुग्घाया पन्नत्ता । तंजहा-वेयणासमुग्याए, कसायसमुग्याए, मारणंतियसमुग्घाए, णवरं वाउकाइयाणं चत्तारि समुग्घाया पन्नत्ता । तं०-वे० क० मा० वेउ० । पं० पुच्छा। गो० ! पंच स० प० । तंजहा-वेयणासमुग्घाए, कसायसमुग्घाए, मारणंतियसमुग्घाए, वेउव्वियसमुग्घाए, तेयगसमुग्घाए । मणूसाणं भंते ! कइ छाउमत्थिया समुग्घाया पन्नत्ता? गोयमा ! छ छाउमत्थिया समुग्घाया पन्नत्ता। तंजहा-वेयणासमुग्घाए, कसायसमुग्याए, मारणंतियसमुग्घाए, वेउब्वियसमुग्घाए, तेयगसमुग्घाए, आहारगसमुग्याए ॥ ७०१ ॥ जीवे णं भंते ! वेयणासमुग्घाएणं समोहए समोहणित्ता जे पोग्गले निच्छुभइ तेहि णं भंते ! पोग्गलेहिं केवइए खेत्ते अप्फुण्णे, केवइए खेत्ते फुडे ? गोयमा ! सरीरप्पमाणमेत्ते विक्खंभबाहल्लेणं नियमा छद्दिसिं एवइए खेत्ते अप्फुण्णे, एवइए खेत्ते फुडे । से णं भंते ! खेत्ते केवइकालस्स अप्फुण्णे, केवइकालस्स फुडे ? गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं एवइयकालस्स अप्फुण्णे, एवइयकालस्स फुडे । ते णं भंते ! पोग्गले केवइकालस्स निच्छुभइ ? गोयमा ! जहण्णेणं अंतोमुहुत्तस्स, उक्कोसेण वि अंतोमुहुत्तस्स । ते णं भंते ! पोग्गला निच्छूढा समाणा जाई तत्थ पाणाइं भूयाई जीवाइं सत्ताइं अभिहणंति वत्तेति लेसेंति संघाएंति संघट्टेति परियाति किलामेंति उद्दवेंति तेहिंतो णं भंते ! से जीवे कइकिरिए ? गोयमा ! सिय तिकिरिए, सिय चरकिरिए, 'सिय पंचकिरिए । ते णं भंते ! जीवा ताओ जीवाओ कइकिरिया ? गोयमा ! सिय तिकिरिया, सिय चउकिरिया, सिय पंचकिरिया। से णं भंते ! जीवे ते य जीवा अण्णेसिं जीवाणं परंपराघाएणं कइकिरिया ? गोयमा ! तिकिरिया वि चउकिरिया वि पंचकिरिया वि ॥ ७०२ ॥ नेरइए णं भंते! वेयणासमुग्घाएणं समोहए एवं जहेव जीवे, नवरं नेरइयाभिलावो, एवं निरवसेसं जाव वेमाणिए । एवं कसायसमुग्घाओ वि भाणियव्वो । जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहणइ समोहणित्ता जे पोग्गले णिच्छुभइ तेहि णं भंते ! पोग्गलेहिं केवइए खेत्ते अप्फुण्णे, केवइए खेत्ते फुडे ? गोयमा ! सरीरप्पमाणमेत्ते विक्खंभबाहल्लेणं, आयामेणं जहण्णेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं असंखेजाई जोयणाई एगदिसिं एवइए
३४ सुत्ता.