________________
५२८
सुत्तागमे
[पण्णवणासुतं
खेजा वा अणंता वा, एवं जाव वेमाणियस्स, एवं जाव लोहसमुग्घाए, एए चत्तारि दंडगा । नेरइयाणं भंते ! केवइया कोहसमुग्घाया अतीता ? गोयमा ! अणंता । केवइया पुरेक्खडा? गोयमा ! अणंता । एवं जाव वेमाणियाणं, एवं जाव लोहसमुग्घाए, एवं एए वि चत्तारि दंडगा। एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवइया कोहसमुग्घाया अतीता ? गोयमा ! अणंता। एवं जहा वेयणासमुग्घाओ भणिओ तहा कोहसमुग्घाओ वि निरवसेसं जाव वेमाणियत्ते । माणसमुग्घाए मायासमुग्घाए वि निरवसेसं जहा मारणंतियसमुग्घाए, लोहसमुग्धाओ जहा कसायसमुग्धाओ, नवरं सव्वजीवा असुराइनेरइएसु लोहकसाएणं एगुत्तरियाए नेयव्वा । नेरइयाणं भंते ! नेरइयत्ते केवइया कोहसमुग्घाया अतीता ? गोयमा ! अणंता। केवइया पुरेक्खडा ? गोयमा ! अणंता, एवं जाव वेमाणियत्ते, एवं सट्ठाणपरट्ठाणेसु सव्वत्थ भाणियव्वा, सव्वजीवाणं चत्तारि वि समुग्घाया जाव लोहसमुग्घाओ जाव वेमाणियाणं वेमाणियत्ते ॥६९९ ॥ एएसि णं भंते ! जीवाणं कोहसमुग्घाएणं माणसमुग्घाएणं मायासमुग्घाएणं लोभसमुग्घाएण य समोहयाणं अकसायसमुग्घाएणं समोहयाणं असमोहयाण य कयरे कयरेहितो अप्पा वा ४? गोयमा ! सव्वत्थोवा जीवा अकसायसमुग्घाएणं समोहया, माणसमुग्घाएणं समोहया अणंतगुणा, कोहसमुग्घाएणं समोहया विसेसाहिया, मायासमुग्याएणं समोहया विसेसाहिया, लोभसमुग्घाएणं समोहया विसेसाहिया, असमोहया संखेजगुणा । एएसि णं भंते ! नेरइयाणं कोहसमुग्घाएणं माणसमुग्धाएणं मायासमुग्धाएणं लोभसमुग्घाएणं समोहयाणं असमोहयाण य कयरे कयरेहितो अप्पा वा ४ ? गोयमा ! सव्वत्थोवा नेरइया लोभसमुग्घाएणं समोहया, मायासमुग्घाएणं समोहया संखेजगुणा, माणसमुग्घाएणं समोहया संखेजगुणा, कोहसमुग्घाएणं समोहया संखेजगुणा, असमोहया संखेजगुणा । असुरकुमाराणं पुच्छा। गोयमा ! सव्वत्थोवा असुरकुमारा कोहसमुग्घाएणं समोहया, माणसमुग्घाएणं समो हया संखेजगुणा, मायासमुग्घाएणं समोहया संखेजगुणा, लोभसमुग्घाएणं समोहया संखेजगुणा, असमोहया संखेज्जगुणा, एवं सव्वदेवा जाव वेमाणिया । पुढविकाइयाणं पुच्छा । गोयमा ! सव्वत्थोवा पुढविकाइया माणसमुग्घाएणं समोहया, कोहसमुग्घाएणं समोहया विसेसाहिया, मायासमुग्घाएणं समोहया विसेसाहिया, लोभसमुग्घाएणं समोहया विसेसाहिया, असमोहया संखेजगुणा । एवं जाव पंचिंदियतिरिक्खजोणिया, मणुस्सा जहा जीवा, णवरं माणसमुग्घाएणं समोहया असंखेजगुणा ॥७००॥ कइ णं भंते ! छाउमत्थिया समुग्घाया पन्नत्ता? गोयमा ! छ छाउमत्थिया समुग्घाया पन्नत्ता । तंजहा-वेयणासमुग्याए, कसायसमुग्घाए, मारणंतिय