________________
सुत्तागमे
५३०
[पण्णवणासुतं खेत्ते अप्फुण्णे, एवइए खेत्ते फुडे । से णं भंते ! खेत्ते केवइकालस्स अप्फुण्णे, केवडकालस्स फुडे ? गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा चउसमइएण वा विरगहेणं एवइकालस्स अप्फुण्णे, एवइकालस्स फुडे, सेसं तं चेव जाव पंचकिरिया वि । एवं नेरइए वि, णवरं आयामेणं जहण्णेणं साइरेगं जोयणसहस्सं, उक्कोसेणं असंखेज्जाइं जोयणाइं एगदिसिं एवइए खेत्ते अप्फुण्णे, एवइए खेत्ते फुडे, विग्गहेणं एगसमइएण वा दुसमइएण वा तिसमइएण वा, नवरं चउसमइएण वा न भन्नइ, सेसं तं चेव जाव पंचकिरिया वि । असुरकुमारस्स जहा जीवपए, णवरं विग्गहो तिसमइओ जहा नेरइयस्स, सेसं तं चेव जहा असुरकुमारे, एवं जाव वेमाणिए, नवरं एगिदिए जहा जीवे निरवसेसं ॥ ७०३ ॥ जीवे णं भंते ! वेउव्वियसमुग्घाएणं समोहए समोहणित्ता जे पुग्गले निच्छुभइ तेहि णं भंते ! पोग्गलेहिं केवइए खेत्ते अप्फुण्णे, केवइए खेत्ते फुडे ? गोयमा ! सरीरप्पमाणमेत्ते विक्खंभबाहल्लेणं, आयामेणं जहन्नेणं अंगुलस्स संखेन्जइभागं, उक्कोसेणं संखेज्जाइं जोयणाई एगदिसिं विदिसिं वा एवइए खेत्ते अप्फुण्णे, एवइए खेत्ते फुडे । से णं भंते ! केवइकालस्स अप्फुण्णे, केवइकालस्स फुडे ? गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं एवइकालस्स अप्फुण्णे, एवइकालस्स फुडे, सेसं तं चेव जाव पंचकिरिया वि, एवं नेरइए वि, नवरं आयामेणं जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं संखेजाइं जोयणाई एगदिसिं । एवइए खेत्ते केवइकालस्स ? तं चेव जहा जीवपए, एवं जहा नेरइयस्स तहा असुरकुमारस्स, नवरं एगदिसिं विदिसिं वा, एवं जाव थणियकुमारस्स । वाउकाइयस्स जहा जीवपए, णवरं एगदिसि । पंचिंदियतिरिक्खजोणियस्स निरवसेसं जहा नेरइयस्स । मणूसवाणमंतरजोइसियवेमाणियस्स निरवसेसं जहा असुरकुमारस्स ॥ ७०४ ॥ जीवे णं भंते ! तेयगसमुग्घाएणं समोहए समोहणित्ता जे पोग्गले निच्छुभइ तेहि णं भंते ! पोग्गलेहिं केवइए खेत्ते अप्फुण्णे, केवइए खेत्ते फुडे ? एवं जहेव वेउविए समुग्घाए तहेव, नवरं आयामेणं जहन्नेणं अंगुलस्स असंखेजइभागं, सेसं तं चेव, एवं जाव वेमाणियस्स, णवरं पंचिंदियतिरिक्खजोणियस्स एगदिसिं एवइए खेत्ते अप्फुण्णे, एवइए खेत्ते फुडे ॥ ७०५ ॥ जीवे णं भंते ! आहारगसमुग्घाएणं समोहए समोहणित्ता जे पोग्गले निच्छुभइ तेहि णं भंते ! पोग्गलेहिं केवइए खेत्ते अप्फुण्णे, केवइए खेत्ते फुडे ? गोयमा ! सरीरप्पमाणमेत्ते विक्खंभबाहल्लेणं, आयामेणं जहण्णेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं संखेन्जाइं जोयणाई एगदिसिं, एवइए खेत्ते एगसमइएण वा दुसमइएण वा तिसमइएण वा