________________
५२२
सुत्तागमे
[पण्णवणासुतं
वेयणं वेदेति । से केणटेणं भंते ! एवं वुच्चइ-'नेरइया निदायं पि० अणिदायं पि वेयणं वेदेति' ? गोयमा ! नेरइया दुविहा पन्नत्ता । तंजहा-सण्णीभूया य असण्णीभया य । तत्थ णं जे ते सण्णीभूया ते णं निदायं वेयणं वेदेति, तत्थ णं जे ते असण्णीभूया ते णं अणिदायं वेयणं वेदेति, से तेणढेणं गोयमा ! एवं. नेरइया निदायं पि वेयणं वेदेति अणिदायं पि वेयणं वेदेति, एवं जाव थाणियकुमारा। पुढविकाइयाणं पुच्छा । गोयमा ! नो निदायं वेयणं वेदेति, अणिदायं वेयणं वेदेति । से केणढेणं भंते ! एवं वुच्चइ-'पुढविकाइया नो निदायं वेयणं वेदेति, अणिदायं वेयणं वेदेति' ? गोयमा ! पुढविकाइया सव्वे असण्णी असण्णिभूयं अणिदायं वेयणं वेदेति, से तेणटेणं गोयमा ! एवं बुच्चइ-पुढविकाइया नो निदायं वेयणं वेदेति, अणिदायं वेयणं वेदेति, एवं जाव चउरिंदिया । पंचिंदियतिरिक्खजोणिया मणूसा वाणमंतरा जहा नेरइया । जोइसियाणं पुच्छा । गोयमा ! निदायं पि वेयणं वेदेति, अणिदायं पि वेयणं वेदेति । से केणटेणं भंते ! एवं वुच्चइ-'जोइसिया निदायं पि वेयणं वेदेति, अणिदायं पि वेयणं वेति' ? गोयमा ! जोइसिया दुविहा पन्नत्ता । तंजहा-माइमिच्छद्दिट्टिउववण्णगा य अमाइसम्मद्दिट्ठिउववण्णगा य । तत्थ णं जे ते माइमिच्छद्दिट्ठिउववण्णगा ते णं अणिदायं वेयणं वेदेति, तत्थ णं जे ते अमाइसम्मद्दिट्ठिउववण्णगा ते णं निदायं वेयणं वेदेति, से एएणटेणं गोयमा! एवं वुच्चइ 'जोइसिया दुविहं पि वेयणं वेदेति', एवं वेमाणिया वि ॥ ६८५ ॥ पन्नवणाए भगवईए पणतीसइमं वेयणापयं समत्तं ॥
वेयणकसायमरणे वेउवियतेयए य आहारे । केवलिए चेव भवे जीवमणुस्साण सत्तेव ॥ कइ णं भंते ! समुग्घाया पन्नत्ता ? गोयमा ! सत्त समुग्घाया पन्नत्ता। तंजहा-वेयणासमुग्घाए १, कसायसमुग्घाए २, मारणंतियसमुग्धाए ३, वेउ वियसमुग्घाए ४, तेयासमुग्घाए ५, आहारगसमुग्घाए ६, केवलिसमुग्घाए ७ । वेयणासमुग्घाए णं भंते ! कइसमइए पन्नत्ते ? गोयमा ! असंखेजसमइए अंतोमुहुत्तिए पन्नत्ते, एवं जाव आहारगसमुग्घाए । केवलिसमुग्घाए णं भंते ! कइसमइए पन्नत्ते ? गोयमा ! अट्ठसमइए पन्नत्ते । नेरइयाणं भंते ! कइ समुग्घाया पन्नत्ता ? गोयमा ! चत्तारि समुग्धाया पन्नत्ता । तंजहा-वेयणासमुग्धाए, कसायसमुग्घाए, मारणंतियसमुग्याए, वेउव्वियसमुग्घाए । असुरकुमाराणं भंते ! कइ समुग्घाया पन्नत्ता ? गोयमा ! पंच समुग्घाया पन्नत्ता। तंजहा-वेयणासमुग्घाए, कसायसमुग्घाए, मारणंतियसमुग्याए, वेउब्वियसमुग्याए, तेयासमुग्याए, एवं जाव थणियकुमाराणं । पुढविकाइयाणं भंते ! कइ समुग्घाया पन्नत्ता ? गोयमा ! तिण्णि समुग्घाया पन्नत्ता।
!