________________
प०३६ वणस्सइ० पुच्छा] सुत्तागमे
५२३ तंजहा-वेयणासमुग्घाए, कसायसमुग्घाए, मारणंतियसमुग्घाए, एवं जाव चउरिंदियाणं । नवरं वाउकाइयाणं चत्तारि समुग्घाया पन्नत्ता । तंजहा-वेयणासमुग्धाए, कसायसमुग्घाए, मारणंतियसमुग्घाए, वेउव्वियसमुग्घाए । पंचिंदियतिरिक्खजोणियाणं जाव वेमाणियाणं भंते ! कइ समुग्घाया पन्नत्ता ? गोयमा ! पंच समुग्घाया पन्नत्ता। तंजहा-वेयणासमुग्घाए, कसायसमुग्घाए, मारणंतियसमुग्घाए, वेउव्वियसमुग्घाए, तेयासमुग्घाए । नवरं मणूसाणं सत्तविहे समुग्घाए पन्नत्ते । तंजहा-वेयणासमुग्याए, कसायसमुग्धाए, मारणंतियसमुग्घाए, वेउव्वियसमुग्घाए, तेयासमुग्याए, आहारगसमुग्घाए, केवलिसमुग्घाए ॥६८६॥ एगमेगस्स णं भंते ! नेरइयस्स केवइया वेयणासमुग्घाया अतीता ? गोयमा ! अणंता, केवइया पुरेक्खडा ? गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्स त्थि तस्स जहण्णेणं एको वा दो वा तिण्णि वा, उक्कोसेणं संखेजा वा असंखेजा वा अणंता वा । एवमसुरकुमारस्स वि निरंतरं जाव वेमाणियस्स, एवं जाव तेयगसमुग्धाए, एवमेए पंच चउवीसा दंडगा। एगमेगस्स णं भंते ! नेरइयस्स केवइया आहारगसमुग्घाया अतीता ?. कस्सइ अत्थि कस्सइ नत्थि, जस्स अत्थि तस्स जहन्नेणं एक्को वा दो वा, उक्कोसेणं तिण्णि । केवइया पुरेक्खडा ?० कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं चत्तारि, एवं निरंतरं जाव वेमाणियस्स, नवरं मणूसस्स अतीता वि पुरेक्खडा वि जहा नेरइयस्स पुरेक्खडा । एगमेगस्स णं भंते ! नेरइयस्स केवइया केवलिसमुग्घाया अतीता ? गोयमा ! नत्थि । केवइया पुरेक्खडा? गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि एक्को, एवं जाव वेमाणियस्स, नवरं मणूसस्स अतीता कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि एको, एवं पुरेक्खडा वि॥६८७ ॥ नेरइयाणं भंते ! केवइया वेयणासमुग्घाया अतीता? गोयमा ! अणंता । केवइया पुरेक्खडा ? गोयमा ! अणंता, एवं जाव वेमाणियाणं, एवं जाव तेयगसमुग्घाए, एवं एए वि पंच चउवीसदंडगा । नेरइयाणं भंते ! केवइया आहारगसमुग्घाया अतीता ? गोयमा ! असंखेज्जा । केवइया पुरेक्खडा? गोयमा ! असंखेजा, एवं जाव वेमाणियाणं । नवरं वणस्सइकाइयाणं मणूसाण य इमं णाणत्तंवणस्सइकाइयाणं भंते ! केवइया आहारगसमुग्धाया अतीता ? गोयमा ! अणंता । मणूसाणं भंते! केवइया आहारगसमुग्घाया अतीता ? गोयमा ! सिय संखेजा, सिय असंखेजा, एवं पुरेक्खडा वि । नेरइयाणं भंते ! केवइया केवलिसमुग्घाया अतीता ? गोयमा ! णत्थि । केवइया पुरेक्खडा ? गोयमा ! असंखेज्जा, एवं जाव वेमाणियाणं । नवरं वणस्सइमणूसेसु इमं नाणत्तं-वणस्सइकाइयाणं भंते ! केवइया