________________
१०३५ णे० वेयणा०] सुत्तागमे गोयमा ! सीयं पि वेयणं वेदेति, उसिणं पि वेयणं वेदेति, नो सीओसिणं वेयणं वेदेति । ते बहुयतरागा जे उसिणं वेयणं वेदेति, ते थोवतरागा जे सीयं वेयणं वेदेति । धूमप्पभाए एवं चेव दुविहा, नवरं ते बहुतरागा जे सीयं वेयणं वेदेति, ते थोवतरागा जे उसिणं वेयणं वेदेति । तमाए य तमतमाए य सीयं वेयणं वेदेति, नो उसिणं वेयणं वेदेति, नो सीओसिणं वेयणं वेदेति । असुरकुमाराणं पुच्छा । गोयमा ! सीयं पि वेयणं वेदेति, उसिणं पि वेयणं वेदेति, सीओसिणं पि वेयणं वेदेति, एवं जाव वेमाणिया ॥ ६८२ ॥ कइविहा णं भंते ! वेयणा पन्नत्ता ? गोयमा ! चउव्विहा वेयणा पन्नत्ता । तंजहा-दव्वओ खेत्तओ कालओ भावओ। नेरइया णं भंते ! किं दव्वओ वेयणं वेदेति जाव भावओ वेयणं वेदेति ? गोयमा ! दव्वओ वि वेयणं वेदेति जाव भावओ वि वेयणं वेदेति, एवं जाव वेमाणिया। कइविहा णं भंते ! वेयणा पन्नत्ता ? गोयमा ! तिविहा वेयणा पन्नत्ता । तंजहा-सारीरा, माणसा, सारीरमाणसा । नेरइया णं भंते ! किं सारीरं वेयणं वेदेति, माणसं वेयणं वेदेति, सारीरमाणसं वेयणं वेदेति ? गोयमा ! सारीरं पि वेयणं वेदेति, माणसं पि वेयणं वेदेति, सारीरमाणसं पि वेयणं वेदेति । एवं जाव वेमाणिया, नवरं एगिदियविगलिंदिया सारीरं वेयणं वेदेति, नो माणसं वेयणं वेदेति, नो सारीरमाणसं वेयणं वेदेति । कइविहा णं भंते ! वेयणा पन्नत्ता ? गोयमा ! तिविहा वेयणा पन्नत्ता । तंजहा-साया, असाया, सायासाया । नेरइया णं भंते ! किं सायं वेयणं वेदेति, असायं वेयणं वेदेति, सायासायं वेयणं वेदेति ? गोयमा ! तिविहं पि वेयणं वेदेति, एवं सव्वजीवा जाव माणिया । कइविहा णं भंते ! वेयणा पन्नत्ता ? गोयमा ! तिविहा वेयणा पन्नत्ता । तंजहा-दुक्खा, सुहा, अदुक्खमसुहा । नेरइया णं भंते ! किं दुक्खं वेयणं वेदेति पुच्छा । गोयमा ! दुक्खं पि वेयणं वेदेति, सुहं पि वेयणं वेदेति, अदुक्खमसुहं पि वेयणं वेदेति, एवं जाव वेमाणिया ॥ ६८३ ॥ कइविहा णं भंते ! वेयणा पन्नत्ता ? गोयमा ! दुविहा वेयणा पन्नत्ता । तंजहा-अब्भोवगमिया य उवक्कमिया य । नेरइया णं भंते ! अब्भोवगमियं वेयणं वेदेति, उवक्कमियं वेयणं वेदेति ? गोयमा ! नो अब्भोवगमियं वेयणं वेदेति, उवक्कमियं वेयणं वेदेति, एवं जाव चउरिंदिया। पंचिंदियतिरिक्खजोणिया मणूसा य दुविहं पि वेयणं वेदेति, वाणमंतरजोइसियवेमाणिया जहा नेरइया ॥ ६८४ ॥ कइविहा णं भंते ! वेयणा पन्नत्ता ? गोयमा ! दुविहा वेयणा पन्नत्ता । तंजहा-निदा य अणिदा य । नेरइया णं भंते ! किं निदायं वेयणं वेदेति, अणिदायं वेयणं वेदेति ? गोयमा ! निदायं पि वेयणं वेदेति, अणिदायं पि