________________
५२०
सुत्तागमे
[पण्णवणासुतं
'इच्छामो णं अच्छराहिं सद्धिं रूवपरियारणं करेत्तए', तए णं तेहिं देवहिं एवं मणसीकए समाणे तहेव जाव उत्तरवेउव्वियाइं रूवाइं विउव्वित्ता जेणामेव ते देवा तेणामेव उवागच्छंति उवागच्छित्ता तेसिं देवाणं अदूरसामंते ठिच्चा ताइं उरालाई जाव मणोरमाइं उत्तरवेउब्बियाई रूवाइं उवदंसेमाणीओ २ चिट्ठति, तए णं ते देवा ताहिं अच्छराहिं सद्धिं रूवपरियारणं करेंति, सेसं तं चेव जाव भुजो भुजो परिणमन्ति । तत्थ णं जे ते सद्दपरियारगा देवा तेसि णं इच्छामणे समुप्पज्जइ'इच्छामो णं अच्छराहिं सद्धिं सहपरियारणं करेत्तए', तए णं तेहिं देवेहिं एवं मणसीकए समाणे तहेव जाव उत्तरवेउब्बियाई रूवाई विउव्वंति विउव्वित्ता जेणामेव ते देवा तेणामेव उवागच्छंति उवागच्छित्ता तेसिं देवाणं अदूरसामंते ठिच्चा अणुत्तराई उच्चावयाई सद्दाइं समुदीरेमाणीओ २ चिट्ठति, तए णं ते देवा ताहिं अच्छराहिं सद्धिं सद्दपरियारणं करेन्ति, सेसं तं चेव जाव भुजो भुजो परिणमंति । तत्थ णं जे ते मणपरियारगा देवा तेसिं इच्छामणे समुप्पज्जइ-'इच्छामो णं अच्छराहिं सद्धिं मणपरियारणं करेत्तए', तए णं तेहिं देवेहिं एवं मणसीकए समाणे खिप्पामेव ताओ अच्छराओ तत्थ-गयाओ चेव समाणीओ अणुत्तराई उच्चावयाई मणाइं संपहारेमाणीओ २ चिट्ठति, तए णं ते देवा ताहिं अच्छराहिं सद्धिं मणपरियारणं करेंति, सेसं णिरवसेसं तं चेव जाव भुजो भुजो परिणमंति ॥ ६८०॥ एएसि णं भंते ! देवाणं कायपरियारगाणं जाव मणपरियारगाणं, अपरियारगाण य कयरे कयरेहितो अप्पा वा ४ ? गोयमा ! सव्वत्थोवा देवा अपरियारगा, मणपरियारगा संखेजगुणा, सद्दपरियारगा असंखेजगुणा, स्वपरियारगा असंखेजगुणा, फासपरियारगा असंखेजगुणा, कायपरियारगा असंखेजगुणा ॥ ६८१॥ पन्नवणाए भगवईए चउत्तीसइमं परियारणापयं समत्तं ॥
सीया य दव्व सरीरा साया तह वेयणा भवइ दुक्खा । अब्भुवगमोवकमिया निदा य अणिदा य नायव्वा ॥१॥ सायमसायं सव्वे सुहं च दुक्खं अदुक्खमसुहं च । माणसरहियं विगलिंदिया उसेसा दुविहमेव ॥ २॥ कइविहा णं भंते ! वेयणा पन्नत्ता? गोयमा ! तिविहा वेयणा पन्नत्ता । तंजहा-सीया, उसिणा, सीओसिणा । नेरइया णं भंते ! किं सीयं वेयणं वेदेति, उसिणं वेयणं वेदेति, सीओसिणं वेयणं वेदेति ?: । गोयमा ! सीयं पि वेयणं वेदेति, उसिणं पि वेयणं वेदेति, नो सीओसिणं वेयणं वेदेति । केई एक्केकपुडवीए वेयणाओ भणंति । रयणप्पभापुढविनेरइया णं भंते ! पुच्छा । गोयमा ! नो सीयं वेयणं वेदेति, उसिणं वेयणं वेदेति, नो सीओसिणं वेयणं वेदेति, एवं जाव वालुयप्पभापुढविनेरइया । पंकप्पभापुढविनेरइयाणं पुच्छा।