________________
४९८
सुत्तागमे
[पण्णवणासुतं जोणियाउयस्स वि, णवरं जहण्णेणं अंतोमुहुत्तं, एवं मणुयाउयस्स वि, देवाउयस्स जहा नेरइयाउयस्स । असण्णी णं भंते ! जीवा पंचिंदिया निरयगइनामाए कम्मस्स किं बंधंति ? गोयमा ! जहन्नेणं सागरोवमसहस्सस्स दो सत्तभागे पलिओवमस्स. असंखेजइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे०, एवं तिरियगइनामाए वि । मणुयगइनामाए वि एवं चेव, नवरं जहन्नेणं सागरोवमसहस्सस्स दिवढे सत्तभागं पलि
ओवमस्सासंखेज्जइभागेणं ऊणं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति । एवं देवगइनामाए वि, नवरं जहन्नेणं सागरोवमसहस्सस्स एगं सत्तभागं पलिओवमस्सासंखेजइभागेणं ऊणं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति । वेउव्वियसरीरनामाए पुच्छा। गोयमा ! जहन्नेणं सागरोवमसहस्सस्स् दो सत्तभागे पलिओवमस्सासंखेज्जइभागेणं ऊणे, उक्कोसेणं दो पडिपुण्णे बंधति। सम्मत्तसम्मामिच्छत्तआहारगसरीरनामाए तित्थगरनामाए न किंचि वि बंधंति । अवसिटुं जहा बेइंदियाणं, णवरं जस्स जत्तिया भागा तस्स ते सागरोवमसहस्सेण सह भाणियव्वा सव्वेसिं आणुपुव्वीए जाव अंतराइयस्स ॥ ६३० ॥ सण्णी णं भंते ! जीवा पंचिंदिया णाणावरणिज्जस्स कम्मस्स किं बंधति ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ, तिणि वाससहस्साई अबाहा । सण्णी णं भंते !० पंचिंदिया णिद्दापंचगस्स किं बंधति ? गोयमा ! जहन्नेणं अंतोसागरोवमकोडाकोडीओ, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ, तिण्णि य वाससहस्साई अबाहा । दंसणचउक्कस्स जहा णाणावरणिजस्स। सायावेयणिज्जस्स जहा ओहिया ठिई भणिया तहेव भाणियव्वा, इरियावहियबंधयं पडुच्च संपराइयबंधयं च । असायावेयणिज्जस्स जहा णिहापंचगस्स। सम्मत्तवेयणिजस्स सम्मामिच्छत्तवेयणिज्जस्स जा ओहिया ठिई भणिया तं बंधति । मिच्छत्तवेयणिजस्स जहन्नेणं अंतोसागरोवमकोडाकोडीओ, उक्कोसेणं सत्तीरं सागरोवमकोडाकोडीओ, सत्तरि य वाससहस्साइं अबाहा। कसायबारसगस्स जहन्नेणं एवं चेव, उक्कोसेणं चत्तालीसं सागरोवमकोडाकोडीओ, चत्तालीस य वाससयाई अबाहा। कोहमाणमायालोभसंजलणाए य दो मासा, मासो, अद्धमासो, अंतोमुहुत्तो, एवं जहन्नगं; उक्कोसगं पुण जहा कसायबारसगस्स । चउण्ह वि आउयाणं जा ओहिया ठिई भणिया तं बंधति । आहारगसरीरस्स तित्थगरनामाए य जहण्णेणं अंतोसागरोवमकोडाकोडीओ, उक्कोसेणं अंतोसागरोवमकोडाकोडीओ। पुरिसवेयणिजस्स जहन्नेणं अट्ठ संवच्छराई, उक्कोसेणं दस सागरोवमकोडाकोडीओ, दस य वाससयाई अबाहा । जसोकित्तिणामाए उच्चागोत्तस्स एवं चेव, नवरं जहन्नेणं अट्ठ मुहुत्ता । अंतराइयस्स जहा णाणावरणिजस्स, सेसएसु सव्वेसु ठाणेसु संघयणेसु संठाणेसु वन्नेसु गंधेसु य जहन्नेणं अंतोसा