________________
प०२३उ०२असण्णी०पं० तिरियाउ०] सुत्तागमे
४९७
तिण्णि सत्तभागा पलिओवमस्स असंखेजइभागेणं ऊणया, उक्कोसेणं ते चेव पडिपुण्णे बंधंति, एवं निद्दापंचगस्स वि । एवं जहा एगिदियाणं भणियं तहा बेइंदियाण वि भाणियव्वं, नवरं सागरोवमपणवीसाए सह भाणियव्वा पलिओवमस्स असंखेजइभागेणं ऊणा, सेसं तं चेव पडिपुण्ण बंधंति । जत्थ एगिदिया न बंधंति तत्थ एए वि न बंधंति । बेइंदिया ण भंते ! जीवा मिच्छत्तवेयणिज्जस्स० किं बंधंति ? गोयमा ! जहन्नेणं सागरोवमपणवीसं पलिओवमस्स असंखेजइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति । तिरिक्खजोणियाउयस्स जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडिं चउहिं वासेहिं अहियं बंधंति । एवं मणुयाउयस्स वि, सेसं जहा एगिदियाणं जाव अंतराइयस्स ॥६२७॥ तेइंदिया णं भंते ! जीवा णाणावरणिज्जस्स० किं बंधंति ? गोयमा ! जहन्नेणं सागरोवमपण्णासाए तिण्णि सत्तभागा पलिओवमस्स असंखेज्जइभागेणं ऊणया, उक्कोसेणं ते चेव पडिपुण्णे बंधति, एवं जस्स जइ भागा ते तस्स सागरोवमपण्णासाए सह भाणियव्वा । तेइंदिया णं भंते !० मिच्छत्तवेयणिजस्स कम्मस्स किं बंधंति ? गोयमा ! जहन्नेणं सागरोवमपण्णासं पलिओवमस्सासंखेजइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति । तिरिक्खजोणियाउयस्स जहन्नणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडिं सोलसेहिं राइदिएहिं राइंदियतिभागेण य अहियं बंधति, एवं मणुस्साउयस्स वि, सेसं जहा बेइंदियाणं जाव अंतराइयस्स ॥ ६२८ ॥ चउरिंदिया णं भंते ! जीवा णाणावरणिजस्स० किं बंधति ? गोयमा! जहन्नेणं सागरोवमसयस्स तिणि सत्तभागे पलिओवमस्स असंखेज्जइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधंति, एवं जस्स जइ भागा तस्स सागरोवमसएण सह भाणियव्वा । तिरिक्खजोणियाउयस्स कम्मस्स जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडिं दोहिं मासेहिं अहियं । एवं मणुस्साउयस्स वि, सेसं जहा बेइंदियाणं, णवरं मिच्छत्तवेयणिजस्स जहन्नेणं सागरोवमसयं पलिओवमस्स असंखेजइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति, सेसं जहा बेइंदियाणं जाव अंतराइयस्स ॥ ६२९ ॥ असण्णी णं भंते ! जीवा पंचिंदिया णाणावरणिजस्स कम्मस्स किं बंधंति ? गोयमा ! जहन्नेणं सागरोवमसहस्सस्स तिणि सत्तभागे पलिओवमस्सासंखेज्जइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधंति, एवं सो चेव गमो जहा बेइंदियाणं, णवरं सागरोवमसहस्सेण समं भाणियव्वं जस्स जइ भागत्ति । मिच्छत्तवेयणिजस्स जहन्नेणं सागरोवमसहस्सं पलिओवमस्सासंखेजइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं । नेरइयाउयस्स जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडितिभागब्भहियं बंधंति । एवं तिरिक्ख
३२ सुत्ता.