________________
सुत्तागमे
१९६
[पण्णवणासुत्तं जहा णाणावरणिजस्स। एगिदिया णं भंते ! जीवा सम्मत्तवेयणिजस्स किं बंधति ? गोयमा ! णत्थि किंचि बंधति । एगिदिया णं भंते ! जीवा 'मिच्छत्तवेयणिज्जस्स कम्मरस किं बंधंति ? गोयमा ! जहन्नेणं सागरोवमं पलिओवमस्स असंखेजइभागेणं ऊणं, उक्कोसेणं तं चेत्र पडिपुण्णं बंधंति । एगिदिया णं भंते ! जीवा सम्मामिच्छत्तवेयणिजस्स० किं बंधंति ? गोयमा! णस्थि किंचि बन्धन्ति । एगिंदिया णं भंते ! जीवा कसायबारसगस्स किं बंधति ? गोयमा ! जहन्नेणं सागरोवमस्स चत्तारि सत्तभागे पलिओवमस्स असंखेजइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधति, एवं जाव कोहसंजलणाए वि जाव लोभसंजलणाए वि । इत्थिवेयस्स जहा सायावेयणिजस्स । एगिंदिया पुरिसवेयस्स कम्मस्स जहन्नेणं सागरोवमस्स एगं सत्तभागं पलिओवमस्स असंखेजइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधति । एगिदिया नपुंसगवेयस्स कम्मस्स जहन्नेणं सागरोवमस्स दो सत्तभागे पलिओवमस्स असंखेजइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधंति । हासरईए जहा पुरिसवेयस्स, अरइभयसोगदुगुंछाए जहा नपुंसगवेयस्स । नेरइयाउयदेवाउयनिरयगइनामदेवगइनामवेउवियसरीरनामआहारगसरीरनामनेरइयाणुपुग्विनामदेवाणुपुविनामतित्थगरनाम-एयाणि णव पयाणि ण बंधंति । तिरिक्खजोणियाउयस्स जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी सत्तहिं वाससहस्सेहिं वाससहस्सइभागेण य अहियं बंधंति । एवं मणुस्साउयस्स वि । तिरियगइनामाए जहा नपुंसगवेयस्स। मणुयगइनामाए जहा सायावेयणिजस्स । एगिदियनामाए पंचिंदियजाइनामाए य जहा नपुंसगवेयस्स । बेइंदियतेइंदियजाइनामाए पुच्छा। जहन्नेणं सागरोवमस्स नव पणतीसइभागे पलिओवमस्स असंखेजइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधंति । चउरिंदियनामाए वि जहन्नेणं सागरोवमस्स णव पणतीसइभागे पलिओवमस्स असंखेजइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधति । एवं जत्थ जहण्णगं दो सत्तभागा तिन्नि वा चत्तारि वा सत्तभागा अट्ठावीसइभागा भवंति, तत्थ णं जहण्णेणं ते चेव पलिओवमस्स असंखेज्जइभागेणं ऊणगा भाणियव्वा, उक्कोसेणं ते चेव पडिपुण्णे बंधंति । जत्थ णं जहण्णेणं एगो वा दिवड्डो वा सत्तभागो तत्थ जहन्नेणं तं चेव भाणियव्वं उक्कोसेणं तं चेव पडिपुण्णं बंधंति । जसोकित्तिउच्चागोयाणं जहण्णेणं सागरोवमस्स एगं सत्तभागं पलिओवमस्स असंखेजइभागेणं ऊणं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति । अंतराइयस्स णं भंते ! पुच्छा । गोयमा ! जहा णाणावरणिज्जस्स जाव उक्कोसेणं ते चेव पडिपुण्णे बंधंति ॥ ६२६ ॥ बेइंदिया णं भंते ! जीवा णाणावरणिज्जस्स कम्मस्स किं बंधंति ? गोयमा जहन्नेणं सागरोवमपणवीसाए