________________
प० २३ उ० २ साया०] सुत्तागमे पन्नत्ते । तंजहा-ओरालियसरीरसंघायनामे जाव कम्मगसरीरसंघायनामे । संघयणनामे णं भंते !० कइविहे पन्नत्ते ? गोयमा! छविहे पन्नत्ते । तंजहा-वइरोसभनारायसंघयणनामे, उसहनारायसंघयणनामे, नारायसंघयणनामे, अद्धनारायसंघयणनामे, कीलियासंघयणनामे, छेवट्ठसंघयणनामे । संठाणनामे णं भंते !० कइविहे पन्नत्ते ? गोयमा ! छविहे पन्नत्ते। तंजहा-समचउरंससंठाणनामे, निग्गोहपरिमंडलसंठाणनामे, साइसंठाणनामे, वामणसंठाणनामे, खुजसंठाणनामे, हुंडसंठाणनामे । वण्णनामे णं भंते ! कम्मे कइविहे पन्नत्ते ? गोयमा ! पंचविहे पन्नत्ते । तंजहाकालवण्णनामे जाव सुकिल्लवण्णनामे । गंधनामे णं भंते ! कम्मे पुच्छा । गोयमा ! दुविहे पन्नत्ते । तंजहा-सुरभिगंधनामे, दुरभिगंधनामे । रसनामे णं पुच्छा । गोयमा ! पंचविहे पन्नत्ते । तंजहा-तित्तरसनामे जाव महुररसनामे । फासनामे णं पुच्छा । गोयमा ! अट्ठविहे पन्नत्ते ! तंजहा-कक्खडफासनामे जाव लहुयफासनामे । अगुरुलहुयनामे एगागारे पन्नत्ते । उवघायनामे एगागारे पन्नत्ते, पराघायनामे एगागारे पन्नत्ते । आणुपुवीणामे चउविहे पन्नत्ते । तंजहा नेरइयआणुपुव्वीणामे जाव देवाणुपुवीणामे । उस्सासनामे एगागारे पन्नत्ते, सेसाणि सव्वाणि एगागाराइं पण्णत्ताई जाव तित्थगरणामे । नवरं विहायगइनामे दुविहे पन्नत्ते । तंजहा–पसत्थविहायगइनामे, अपसत्थविहायगइनामे य ॥ ६१५ ॥ गोए णं भंते ! कम्मे कइविहे पन्नत्ते ? गोयमा ! दुविहे पन्नत्ते । तंजहा—उच्चागोए य नीयागोए य । उच्चागोए णं भंते !• कइविहे पन्नत्ते ? गोयमा ! अट्ठविहे पन्नत्ते । तंजहा—जाइविसिट्ठया जाव इस्सरियविसिठ्ठया, एवं नीयागोए वि, णवरं जाइविहीणया जाव इस्सरियविहीणया ॥६१६ ॥ अंतराइए णं भंते ! कम्मे कइविहे पन्नत्ते? गोयमा ! पंचविहे पन्नत्ते । तंजहा-दाणंतराइए जाव वीरियंतराइए ॥ ६१७ ॥ णाणावरणिज्जस्स णं भंते ! कम्मस्स केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ, ति ण्णि य वाससहस्साई अबाहा, अबाहूणिया कम्मठिई कम्मनिसेगो ॥ ६१८ ॥ निद्दापंचगस्स णं भंते ! कम्मस्स केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं सागरोवमस्स तिणि सत्तभागा पलिओवमस्स असंखेजइभागेणं ऊणिया, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ, तिण्णि य वाससहस्साई अबाहा, अबाहूणिया कम्मट्टिई कम्मनिसेगो । दंसणचउक्कस्स णं भंते ! कम्मस्स केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ, तिण्णि य वाससहस्साइं अबाहा ॥ ६१९ ॥ सायावेयणिजस्स इरियावहियं बंधगं पडुच्च अजहण्णमणुक्कोसेणं दो समया, संपराइयबंधगं पडुच्च जहन्नेणं