________________
प० २३ उ० १ दंसणा० अणु०]
सुत्तागमे
४८७
एवं नेरइए जाव वेमाणिए। जीवा णं भंते ! णाणावरणिज कम्मं कइहिं ठाणेहिं बन्धन्ति ? गोयमा ! दोहिं ठाणेहिं एवं चेव, एवं नेरइया जाव वेमाणिया । एवं दंसणावरणिज जाव अंतराइयं, एवं एए एगत्तपोह त्तिया सोलस दंडगा ॥ ६०० ॥ जीवे णं भंते ! णाणावरणिज्जं कम्मं वेएइ ? गोयमा ! अत्थेगइए वेएइ, अत्थेगइए नो वेएइ । नेरइए णं भंते ! णाणावरणिज कम्मं वेएइ ? गोयमा ! नियमा वेएइ, एवं जाव वेमाणिए, णवरं मणूसे जहा जीवे । जीवा णं भंते ! णाणावरणिजं कम्म वेदेति ? गोयमा ! एवं चेव, एवं जाव वेमाणिया। एवं जहा णाणावरणिजं तहा दसणावरणिज्जं मोहणिजं अंतराइयं च, वेयणिज्जाउनामगोयाइं एवं चेव, नवरं मणूसे वि नियमा वेएइ, एवं एए एगत्तपोहत्तिया सोलस दंडगा ॥ ६०१ ॥ णाणावरणिजस्स णं भंते ! कम्मस्स जीवेणं बद्धस्स पुट्ठस्स बद्धफासपुट्ठस्स संचियस्स चियस्स उवचियस्स आवागपत्तस्स विवागपत्तस्स फलपत्तस्स उदयपत्तस्स जीवेणं कयस्स जीवेणं निव्वत्तियस्स जीवेणं परिणामियस्स सयं वा उदिण्णस्स परेण वा उदीरियस्स तदुभएण वा उदीरिजमाणस्स गई पप्प ठिइं पप्प भवं पप्प पोग्गलपरिणामं पप्प कइविहे अणुभावे पन्नत्ते ? गोयमा ! णाणावरणिजस्स णं कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प दसविहे अणुभावे पन्नत्ते । तंजहा-सोयावरणे, सोयविण्णाणावरणे, णेत्तावरणे, णेत्तविण्णाणावरणे, घाणावरणे, घाणविण्णाणावरणे, रसावरणे, रसविण्णाणावरणे, फासावरणे, फासविण्णाणावरणे, जं वेएइ पोग्गलं वा पोग्गले वा पोग्गलपरिणामं वा वीससा वा पोग्गलाणं परिणाम तेसिं वा उदएणं जाणियव्वं ण जाणइ, जाणिउकामे वि ण जाणइ, जाणित्ता वि ण जाणइ, उच्छन्नणाणी यावि भवइ णाणावरणिज्जस्स कम्मस्स उदएणं, एस णं गोयमा ! णाणावरणिज्जे कम्मे, एस णं गोयमा ! णाणावरणिजस्स कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प दसविहे अणुभावे पन्नत्ते ॥ ६०२ ॥ दरिसणावरणिजस्स णं भंते ! कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प कइविहे अणुभावे पन्नत्ते ? गोयमा ! दरिसणावरणिज्जस्स णं कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प णवविहे अणुभावे पन्नत्ते । तंजहा—णिद्दा, णिहाणिद्दा, पयला, पयलापयला, थीणद्धी, चक्खुदंसणावरणे, अचक्खुदंसणावरणे, ओहिदंसणावरणे, केवलदसणावरणे, जं वेएइ पोग्गलं वा पोग्गले वा पोग्गलपरिणामं वा वीससा वा पोग्गलाणं परिणाम तेसिं वा उदएणं पासियव्वं ण पासइ, पासिउकामे वि ण पासइ, पासित्ता वि ण पासइ, उच्छन्नदंसणी यावि भवइ दरिसणावरणिजस्स कम्मस्स उदएणं, एस णं गोयमा ! दरिसणावरणिज्जे कम्मे, एस णं गोयमा ! दरिसणावरणिजस्स कम्मस्स