________________
प० २२ पुढवि.]
सुत्तागमे
४७९
ववरोवेइ, सेत्तं पाणाइवायकिरिया ॥ ५८२ ॥ जीवा णं भंते ! किं सकिरिया अकिरिया? गोयमा ! जीवा सकिरिया वि अकिरिया वि । से केणटेणं भंते ! एवं वुच्चइ'जीवा सकिरिया वि अकिरिया वि'? गोयमा ! जीवा दुविहा पन्नत्ता । तंजहा-संसारसमावण्णगा य असंसारसमावण्णगा य । तत्थ णं जे ते असंसारसमावण्णगा ते णं सिद्धा, सिद्धा णं अकिरिया । तत्थ णं जे ते संसारसमावण्णगा ते दुविहा पन्नत्ता । तंजहा-सेलेसिपडिवण्णगा य असेलेसिपडिवण्णगा य । तत्थणं जे ते सेलेसिपडिवण्णगा तेणं अकिरिया, तत्थ णं जे ते असेलेसिपडिवण्णगा ते णं सकिरिया, से तेण?णं गोयमा! एवं वुच्चइ-'जीवा सकिरिया वि अकिरिया वि' ॥ ५८३ ॥ अत्थि णं भंते ! जीवाणं पाणाइवाएणं किरिया कजइ ? हंता गोयमा ! अस्थि । कम्हि णं भंते ! जीवाणं पाणाइवाएणं किरिया कज्जइ ? गोयमा ! छसु जीवनिकाएसु । अत्थि णं भंते ! नेरइयाणं पाणाइवाएणं किरिया कजइ ? गोयमा ! एवं चेव । एवं निरंतरं जाव वेमाणियाणं । अत्थि णं भंते ! जीवाणं मुसावाएणं किरिया कज्जइ ? हंता ! अस्थि । कम्हि णं भंते ! जीवाणं मुसावाएणं किरिया कन्जइ ? गोयमा ! सव्वदव्वेसु, एवं निरंतरं नेरइयाणं जाव वेमाणियाणं । अस्थि णं भंते ! जीवाणं अदिन्नादाणेणं किरिया कज्जइ ? हंता ! अत्थि । कम्हि णं भंते ! जीवाणं अदिन्नादाणेणं किरिया कज्जइ ? गोयमा ! गहणधारणिज्जेसु दव्वेसु, एवं नेरइयाणं निरंतरं जाव वेमाणियाणं । अस्थि णं भंते ! जीवाणं मेहुणेणं किरिया कज्जइ ? हंता ! अस्थि । कम्हि णं भंते ! जीवाणं मेहुणेणं किरिया कजइ ? गोयमा ! रूवेसु वा रूवसहगएसु वा दव्वेसु, एवं नेरइयाणं निरंतरं जाव वेमाणियाणं । अत्थि णं भंते ! जीवाणं परिग्गहेणं किरिया कज्जइ ? हंता ! अत्थि। कम्हि णं भंते ! जीवाणं परिग्गहेणं किरिया कजइ ? गोयमा ! सव्वदव्वेसु एवं नेरइयाणं जाव वेमाणियाणं । एवं कोहेणं माणेणं मायाए लोभेणं पेजेणं दोसेणं कलहेणं अब्भक्खाणेणं पेसुन्नेणं परपरिवाएणं अरइरईए मायामोसेणं मिच्छादसणसल्लेणं । सव्वेसु जीवनेरइयभेएणं भाणियव्वा निरंतरं जाव वेमाणियाणं ति, एवं अट्ठारस एए दंडगा १८ ॥ ५८४ ॥ जीवे णं भंते ! पाणाइवाएणं कइ कम्मपगडीओ बंधइ ? गोयमा ! सत्तविहबंधए वा अट्ठविहवंधए वा । एवं नेरइए जाव निरंतरं वेमाणिए। जीवा णं भंते ! पाणाइवाएणं कइ कम्मपगडीओ बंधंति 2 गोयमा ! सत्तविहबंधगा वि अट्ठविहबंधगा वि । नेरइया णं भंते ! पाणाइवाएणं कइ कम्मपगडीओ बंधंति ? गोयमा ! सव्वे वि ताव होजा सत्तविहबंधगा, अहवा सत्तविहबंधगा य अट्ठविहबंधए य, अहवा सत्तविहबंधगा य अट्ठविहबंधगा य । एवं असुरकुमारा वि जाव थणियकुमारा पुढवि