________________
सुत्तागमे
४६४
[पण्णवणासुतं भंते ! अणंतरं चयं चइत्ता तित्थगरत्तं लभेजा ? गोयमा ! अत्थेगइए लभेजा. अत्थेगइए णो लभेजा, एवं जहा रयणप्पभापुढविनेरइए, एवं जाव सव्वट्ठसिद्धगदेवे ॥५६५॥ रयणप्पभापुढविनेरइए णं भंते! अणंतरं उव्वट्टित्ता चक्कवट्टित्तं लभेजा ? गोयमा ! अत्थेगइए लभेज्जा, अत्थेगइए नो लभेजा । से केण?णं भंते ! एवं वुच्चइ. ? गोयमा ! जहा रयणप्पभापुढविनेरइयस्स तित्थगरत्तं । सक्करप्पभा० नेरइए० अणंतरं उव्वट्टित्ता चक्वट्टित्तं लभेजा ? गोयमा ! नो इणढे समढे । एवं जाव अहेसत्तमापुढविनेरइए । तिरियमणुएहितो पुच्छा । गोयमा ! नो इणढे समट्टे । भंवणवइवाणमंतरजोइसियवेमाणिएहिंतो पुच्छा । गोयमा ! अत्थेगइए लभेजा, अत्थेगइए णो लभेजा । एवं बलदेवत्तं पि, नवरं सक्करप्पभापुढविनेरइए वि लभेजा । एवं वासुदेवत्तं दोहितो पुढवीहिंतो वेमाणिएहिंतो य अणुत्तरोववाइयवजेहिंतो, सेसेसु नो इणद्वे समढे । मंडलियत्तं अहेसत्तमातेउवाउवजेहिंतो । सेणावइरयणत्तं गाहावइरयणत्तं वड्डइरयणत्तं पुरोहियरयणत्तं इत्थिरयणत्तं च एवं चेव, णवरं अणुत्तरोववाइयवज्जेहिंतो। आसरयणत्तं हत्थिरयणत्तं रयणप्पभाओ णिरंतरं जाव सहस्सारो अत्थेगइए लभेजा, अत्थेगइए णो लभेजा। चक्करयणत्तं छत्तरयणत्तं चम्मरयणत्तं दंडरयणत्तं असिरयणत्तं मणिरयणत्तं कागिणिरयणत्तं एएसि णं असुरकुमारेहिंतो आरद्ध निरंतरं जाव ईसाणाओ उववाओ, सेसेहिंतो नो इणढे समढे ॥ ५६६ ॥ अह भंते ! असंजयभवियदव्वदेवाणं, अविराहियसंजमाणं, विराहियसंजमाणं, अविराहियसंजमासंजमाणं, विराहियसंजमासंजमाणं, असण्णीणं, तावसाणं, कंदप्पियाणं, चरगपरिव्वायगाणं, किदिवसियाणं, तिरिच्छियाणं, आजीवियाणं, आभिओगियाणं, सलिंगीणं दंसणवावण्णगाणं देवलोगेसु उववजमाणाणं कस्स कहिं उववाओ पण्णत्तो ? गोयमा ! असंजयभवियदव्वदेवाणं जहण्णेणं भवणवासीसु, उक्कोसेणं उवरिमगेवेज्जएसु; अविराहियसंजमाणं जहन्नेणं सोहम्मे कप्पे, उक्कोसेणं सव्वट्ठसिद्धे; विराहियसंजमाणं जहन्नेणं भवणवासीतु, उक्कोसेणं सोहम्मे कप्पे; अविराहियसंजमासंजमाणं जहन्नेणं सोहम्मे कप्पे, उक्कोसेणं अच्चुए कप्पे; विराहियसंजमासंजमाणं जहन्नेणं भवणवासीसु, उक्कोसेणं जोइसिएसु; असन्नीणं जहन्नेणं भवणवासीसु, उक्कोसेणं वाणमंतरेसु; तावसाणं जहन्नेणं भवणवासीसु, उक्कोसेणं जोइसिएसु; कंदप्पियाणं जहन्नेणं भवणवासीसु, उक्कोसेणं सोहम्मे कप्पे; चरगपरिव्वायगाणं जहन्नेणं भवणवासीसु, उक्कोसेणं बंभलोए कप्पे; किब्बिसियाणं जहन्नेणं सोहम्मे कप्पे, उक्कोसेणं लंतए कप्पे; तिरिच्छियाणं जहन्नेणं भवणवासीसु, उक्कोसेणं सहस्सारे कप्पे; आजीवियाणं जहन्नेणं भवणवासीसु, उक्कोसेणं अच्चुए कप्पे; एवं आभिओ