________________
४६०
सुत्तागमे
[पण्णवणासुतं करेजा, अत्थेगइए णो करेजा । एवं असुरकुमारा जाव वेमाणिए । एवमेव चउवीसं २ दण्डगा भवन्ति ॥५५६ ॥ नेरइया णं भंते ! किं अणंतरागया अंतकिरियं पकरेंति,परंपरागया अंतकिरियं पकरेंति? गोयमा ! अणंतरागया वि अंतकिरियं पकरेंति, परंपरागया वि अंतकिरियं पकरेंति । एवं रयणप्पभापुढविनेरइया वि जाव पंकप्पभापुढवीनेरइया । धूमप्पभापुढवीनेरइया णं पुच्छा । गोयमा ! णो अणंतरागया अंतकिरियं पकरेंति, परंपरागया अंतकिरियं पकरेंति, एवं जाव अहेसत्तमापुढवीनेरइया । असुरकुमारा जाव थणियकुमारा पुढवीआउवणस्सइकाइया य अणन्तरागया वि अंतकिरियं पकरेंति, परंपरागया वि अंतकिरियं पकरेंति । तेउवाउबेइंदियतेइंदियचउरिंदिया णो अणंतरागया अंतकिरियं पकरेंति, परंपरागया अंतकिरियं पकरेंति । सेसा अणंतरागया वि अंतकिरियं पकरेंति, परंपरागया वि अंतकिरियं पकरेंति ॥ ५५७ ॥ अणंतरागया० नेरइया एगसमए केवइया अंतकिरियं पकरेंति ? गोयमा ! जहन्नेणं एगो वा दो वा तिन्नि वा, उक्कोसेणं दस । रयणप्पभापुढवीनेरइया वि एवं चेव जाव वालुयप्पभापुढवीनेरइया । अणंतरागया णं भंते ! पंकप्पभापुढवीनेरइया एगसमएणं केवइया अंतकिरियं पकरेंति ? गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं चत्तारि । अणन्तरागया णं भंते ! असुरकुमारा एगसमए केवइया अंतकिरियं पकरेंति ? गोयमा ! जहन्नेणं एको वा दो वा तिन्नि वा, उक्कोसेणं दस । अणंतरागयाओ णं भंते ! असुरकुमारीओ एगसमए केवइया अंतकिरियं पकरेंति ? गोयमा ! जहन्नेणं एको वा दो वा तिन्नि वा, उक्कोसेणं पंच। एवं जहा असुरकुमारा सदेवीया तहा जाव थणियकुमारा। अणंतरागया णं भंते ! पुढविकाइया एगसमए केवइया अंतकिरियं पकरेंति ? गोयमा ! जहन्नेणं एको वा दो वा तिन्नि वा, उक्कोसेणं चत्तारि । एवं आउकाइया वि चत्तारि, वणस्सइकाइया छच्च, पंचिंदियतिरिक्खजोणिया दस, तिरिक्खजोणिणीओ दस, मणुस्सा दस, मणुस्सीओ वीसं, वाणमंतरा दस, वाणमंतरीओ पंच, जोइसिया दस, जोइसिणीओ वीसं, वेमाणिया अट्ठसयं, वेमाणिणीओ वीसं ॥५५८॥ नेरइए णं भंते ! नेरइएहिंतो अणंतरं उव्वट्टित्ता नेरइएसु उववज्जेज्जा ? गोयमा! नो इणढे समढे। नेरइए णं भंते ! नेरइएहिंतो अणंतरं उव्वट्टित्ता असुरकुमारेसु उववज्जेजा ? गोयमा ! नो इणढे समढे । एवं निरंतरं जाव चउरिदिएसु पुच्छा । गोयमा ! नो इणढे समढे । नेरइए णं भंते ! नेरइएहितो अणंतरं उव्वट्टित्ता पंचिंदियतिरिक्खजोणिएसु उववजेजा ? गोयमा ! अत्थेगइए उववज्जेजा, अत्थेगइए णो उववज्जेजा। जे णं भंते ! नेरइएहिंतो अणंतरं उ० पंचिंदियतिरिक्खजोणिएसु उववजेज्जा से णं भंते ! केवलिपन्नत्तं धम्मं लभेजा सवणयाए ?