________________
सुत्तागमे
[पण्णवणासुत्त दुविहे पन्नत्ते । तंजहा-छउमत्थआहारए य केवलिआहारए य । छउमत्थाहारए णं भंते ! छउमत्थाहारएत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं खुड्डागभवग्गहणं दुसमयऊणं, उक्कोसेणं असंखेजं कालं, असंखेजाओ उस्सप्पिणिओसप्पिणीओ कालओ. खेत्तओ अंगुलस्स असंखेजइभागं । केवलिआहारए णं भंते ! केवलिआहारएत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं देसूणं पुवकोडिं । अणाहारए णं भंते ! अणाहारएत्ति कालओ केवच्चिरं होइ ? गोयमा ! अणाहारए दुविहे पन्नत्ते । तंजहा-छउमत्थअणाहारए य केवलिअणाहारए य । छउमत्थअणाहारए णं भंते ! पुच्छा । गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं दो समया। केवलिअणाहारए णं भंते ! केवलि० ? गोयमा ! केवलिअणाहारए दुविहे पन्नत्ते । तंजहा-सिद्धकेवलिअणाहारए य भवत्थकेवलिअणाहारए य । सिद्धकेवलिअणाहारए णं पुच्छा। गोयमा ! साइए अपजवसिए । भवत्थकेवलिअणाहारए णं भंते ! पुच्छा। गोयमा ! भवत्थकेवलिअणाहारए दुविहे पन्नत्ते । तंजहा-सजोगिभवत्थकेवलिअणाहारए य अजोगिभवत्थकेवलिअणाहारए य । सजोगिभवत्थकेवलिअणाहारए णं भंते ! पुच्छा । गोयमा ! अजहण्णमणुकोसेणं तिण्णि समया । अजोगिभवत्थकेवलिअणाहारए णं पुच्छा । गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं ॥ दारं १४॥ ॥५४६ ॥ भासए णं पुच्छा । गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं अंतोमुहुत्तं । अभासए णं पुच्छा । गोयमा ! अभासए तिविहे पन्नत्ते । तंजहा-अणाइए वा अपज्जवसिए, अणाइए वा सपज्जवसिए, साइए वा सपज्जवसिए । तत्थ णं जे से साइए वा सपज्जवसिए से जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वणप्फइकालो ॥ दारं १५ ॥५४७॥ परित्ते णं पुच्छा । गोयमा ! परित्ते दुविहे पन्नत्ते । तंजहा-कायपरित्ते य संसारपरित्ते य । कायपरित्ते णं पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पुढविकालो, असंखेजाओ उस्सप्पिणिओसप्पिणीओ । संसारपरित्ते णं पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं जाव अवढे पोग्गलपरियह देसूणं । अपरित्ते णं पुच्छा। गोयमा ! अपरित्ते दुविहे पन्नत्ते । तंजहा-कायअपरित्ते य संसारअपरित्ते य । कायअपरित्ते णं पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं वणस्सइकालो। संसारअपरित्ते णं पुच्छा । गोयमा ! संसारअपरित्ते दुविहे पन्नत्ते । तंजहा-अणाइए वा अपजवसिए, अणाइए वा सपजवसिए । नोपरित्ते-नोअपरित्ते णं पुच्छा । गोयमा ! साइए अपज्जवसिए ॥ दारं १६ ॥५४८॥ पजत्तए णं पुच्छा। गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सागरोवमसयपुहुत्तं साइरेगं । अपज्जत्तए णं पुच्छा। गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं । नोपजत्तए-नोअपजत्तए णं