________________
४५७
प० १८ दा० १४ आहारयभेया] सुत्तागमे णीओ कालओ, खेत्तओ अवढे पोग्गलपरियह देसूणं । सम्मामिच्छादिट्ठी णं पुच्छा। गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं अंतोमुहुत्तं ॥ दारं ९ ॥ ५४१ ॥ णाणी णं भंते ! णाणित्ति कालओ केवच्चिरं होइ ? गोयमा ! णाणी दुविहे पन्नत्ते । तंजहासाइए वा अपज्जवसिए, साइए वा सपज्जवसिए । तत्थ णं जे से साइए सपज्जवसिए से जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं छावहिँ सागरोवमाइं साइरेगाइं । आभिणिबोहियणाणी णं पुच्छा । गोयमा ! एवं चेव, एवं सुयणाणी वि, ओहिणाणी वि एवं चेव, णवरं जहण्णेणं एगं समयं । मणपज्जवणाणी णं भंते ! मणपज्जवणाणित्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं देसूणा पुवकोडी । केवलणाणी णं पुच्छा । गोयमा! साइए अपजवसिए । अण्णाणी मइअण्णाणी सुयअण्णाणी पुच्छा । गोयमा ! अण्णाणी, मइअण्णाणी, सुयअण्णाणी तिविहे पन्नत्ते । तंजहा-अणाइए वा अपज्जवसिए, अणाइए वा सपज्जवसिए, साइए वा सपज्जवसिए। तत्थ णं जे से साइए सपज्जवसिए से जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं, अणंताओ उस्सप्पिणिओसप्पिणीओ कालओ, खेत्तओ अवड्डपोग्गलपरियह देसूणं । विभंगणाणी णं भंते ! पुच्छा । गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं तेत्तीसं सागरोवमाइं देसूणाए पुव्वकोडीए अब्भहियाइं ॥ दारं १० ॥ ५४२ ॥ चक्खुदंसणी णं भंते ! पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सागरोवमसहस्सं साइरेगं । अचक्खुदसणी णं भंते ! अचक्खुदंसणित्ति कालओ० ? गोयमा ! अचक्खुदंसणी दुविहे पन्नत्ते । तंजहा-अणाइए वा अपज्जवसिए, अणाइए वा सपज्जवसिए । ओहिदसणी णं पुच्छा । गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं दो छावट्ठीओ सागरोवमाणं साइरेगाओ। केवलदसणी णं पुच्छा । गोयमा ! साइए अपजवसिए ॥ दारं ११ ॥ ५४३ ॥ संजए णं भंते ! संजएत्ति पुच्छा । गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं देसूणं पुवकोडिं । असंजए णं भंते ! असंजएत्ति पुच्छा। गोयमा ! असंजए तिविहे पन्नत्ते । तंजहा-अणाइए वा अपज्जवसिए, अणाइए वा सपज्जवसिए, साइए वा सपजवसिए। तत्थ णं जे से साइए सपज्जवसिए से जहन्नेणं अंतोमुहत्तं, उक्कोसेणं अणंतं कालं, अणंताओ उस्सप्पिणिओसप्पिणीओ कालओ, खेत्तओ अवढे पोग्गलपरियटं देसूणं । संजयासंजए णं पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं देसूणं पुव्वकोडिं । नोसंजए-नोअसंजए-नोसंजयासंजए णं पुच्छा । गोयमा ! साइए अपज्जवसिए ॥ दारं १२ ॥ ५४४ ॥ सागारोवओगोवउत्ते णं भंते ! पुच्छा । गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं । अणागारोवउत्ते वि एवं चेव ॥ दारं १३ ॥ ५४५ ॥ आहारए णं भंते ! पुच्छा । गोयमा ! आहारए