________________
४५६
सुत्तागमे
[पण्णवणासुतं रेगं । नपुंसगवेदए णं भंते ! नपुंसगवेदएत्ति पुच्छा । गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं वणस्सइकालो । अवेयए णं भंते ! अवेयएत्ति पुच्छा । गोयमा ! अवेयए दुविहे पन्नत्ते । तंजहा-साइए वा अपजवसिए, साइए वा सपज्जवसिए । तत्थ णं जे से साइए सपज्जवसिए से जहण्णेणं एगं समयं, उक्कोसेणं अंतोमुहुत्तं ॥ दारं ६ ॥५३८॥ सकसाई णं भंते ! सकसाइत्ति कालओ केवच्चिरं होइ ? गोयमा ! सकसाई तिविहे पन्नत्ते । तंजहा-अणाइए वा अपजवसिए, अणाइए वा सपज्जवसिए, साइए वा सपजवसिए जाव अवटुं पोग्गलपरियह देसूणं । कोहकसाई णं भंते ! पुच्छा । गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं, एवं जाव माणमायाकसाई । लोभकसाई णं भंते ! लोभकसाइत्ति पुच्छा। गोयमा ! जहन्नेणं एवं समयं, उक्नोसेणं अंतोमुहुत्तं । अकसाई णं भंते ! अकसाइत्ति कालओ केवच्चिरं होइ ? गोयमा ! अकसाई दुविहे पन्नत्ते । तंजहा—साइए वा अपज्जवसिए साइए वा सपजवसिए। तत्थ णं जे से साइए सपज्जवसिए से जहन्नेणं एगं समयं, उक्कोसेणं अंतोमुहत्तं ।। दारं ७ ॥ ५३९ ॥ सलेसे णं भंते ! सलेसेत्ति पुच्छा । गोयमा ! सलेसे दुविहे पन्नत्ते । तंजहा-अणाइए वा अपजवसिए, अणाइए वा सपजवसिए । कण्हलेसे णं. भंते ! कण्हलेसेत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तमब्भहियाइं । नीललेसे णं भंते ! नीललेसेत्ति पुच्छा। गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं दस सागरोवमाइं पलिओवमासंखिजइभागमभहियाइं । काउलेसे णं पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं. तिण्णि सागरोवमाइं पलिओवमासंखिज्जइभागमब्भहियाइं । तेउलेसे णं पुच्छा। गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं दो सागरोवमाइं पलिओवमासंखिज्जइभागमब्भहियाइं । पम्हलेसे णं पुच्छा । गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं दस सागरोवमाइं अंतोमुहुत्तमन्भहियाइं । सुक्कलेसे णं पुच्छा । गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुत्तमष्भहियाइं । अलेसे णं पुच्छा । गोयमा ! साइए अपज्जवसिए ॥ दारं ८ ॥ ५४० ॥ सम्मट्ठिी णं भंते ! सम्मदिद्वित्ति कालओ केवच्चिरं होइ ? गोयमा ! सम्मद्दिट्ठी दुविहे पन्नत्ते । तंजहा—साइए वा अपज्जवसिए, साइए वा सपज्जवसिए । तत्थ णं जे से साइए सपज्जवसिए से जहन्नेणं. अंतोमुहत्तं, उक्कोसेणं छावहिँ सागरोचमाइं साइरेगाइं । मिच्छादिट्ठी णं भंते ! पुच्छा। गोयमा ! मिच्छादिट्ठी तिविहे पन्नत्ते । तंजहा-अणाइए वा अपजवसिए, अणाइए वा सपजवसिए, साइए वा सपजवसिए । तत्थ णं जे से साइए सपज्जवसिए से जहन्नेणं अंतोमुहुत्तं, उकोसेणं अणंतं कालं, अणंताओ उस्सप्पिणिओसप्पि