________________
प० १८ दा० ६ पुरिस०]
सुत्तागमे
४५५
बायरतसकाइएत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं दो सागरोवमसहस्साई संखेज्जवासमब्भहियाई। एएसिं चेव अपज्जत्तगा सव्वे वि जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं । बायरपजत्तए णं भंते ! बायरपज्जत्तएत्ति पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सागरोवमसयपुहुत्तं साइरेगं । बायरपुढविकाइयपज्जत्तए णं भंते ! बायर० पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उकोसेणं संखेज्जाइं वाससहस्साइं। एवं आउकाइए वि । तेउकाइयपजत्तए णं भंते ! तेउकाइयपजत्तएत्ति पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं संखेजाइं राइंदियाइं । वाउकाइयवणस्सइकाइयपत्तेयसरीरबायरवणप्फइकाइए पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं संखेजाइं वाससहस्साइं। निओयपज्जत्तए बायरनिओयपज्जत्तए पुच्छा। गोयमा ! दोण्ह वि जहन्नेणं अन्तोमुहुत्तं, उक्कोसेणं अंतोमुहुत्तं । बायरतसकाइयपज्जत्तए णं भंते ! बायरतसकाइयपज्जत्तएत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सागरोवमसयपुहत्तं साइरेगं ॥ दारं ४ ॥ ५३६ ॥ सजोगी णं भंते ! सजोगित्ति कालओ केवञ्चिरं होइ ? गोयमा ! सजोगी दुविहे पन्नत्ते । तंजहा—अणाइए वा अपज्जवसिए, अणाइए वा सपज्जवसिए । मणजोगी णं भंते ! मणजोगित्ति कालओ केव च्चिरं होइ ? गोयमा ! जहन्नेणं एकं समयं, उक्कोसेणं अंतोमुहुत्तं । एवं वइजोगी वि । कायजोगी णं भंते ! कायजोगि० ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं वणप्फइकालो। अजोगी णं भंते ! अजोगित्ति कालओ केवच्चिरं होइ ? गोयमा ! साइए अपज्जवसिए ॥ दारं ५॥ ॥ ५३७ ॥ सवेदए णं भंते ! सवेदएत्ति कालओ केवच्चिरं होइ ? गोयमा ! सवेदए तिविहे पन्नत्ते । तंजहा-अणाइए वा अपज्जवसिए, अणाइए वा सपज्जवसिए, साइए वा सपज्जवसिए । तत्थ णं जे से साइए सपज्जवसिए से जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं, अणंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ अवढे पोग्गलपरियह देसूणं । इत्थिवेदए णं भंते ! इत्थिवेदएत्ति कालओ केवच्चिरं होइ ? गोयमा ! एगेणं आएसेणं जहन्नेणं एकं समयं, उक्कोसेणं दसुत्तरं पलिओवमसयं पुव्वकोडिपुहुत्तमभहियं १, एगेणं आएसेणं जहन्नेणं एगं समयं, उक्कोसेणं अट्ठारसपलिओवमाई पुवकोडिपुहुत्तमब्भहियाइं २, एगेणं आएसेणं जहन्नेणं एगं समयं, उक्कोसेणं चउदस पलिओवमाइं पुव्वकोडिपुहुत्तमब्भहियाइं ३, एगेणं आएसेणं जहन्नेणं एगं समयं, उक्कोसेणं पलिओवमसयं पुवकोडिपुहुत्तमब्भहियं ४, एगेणं आएसेणं जहन्नेणं एगं समयं, उक्कोसेणं पलिओवमपुहुत्तं पुव्वकोडिपुहुत्तमब्भहियं ५ । पुरिसवेदए णं भंते ! पुरिसवेदएत्ति० ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सागरोवमसयपुहुत्तं साइ