________________
प०१८ दा० ४ पुढवि० पु.]
सुत्तागमे
४५३
भंते ! नेरइयपज्जत्तएत्ति कालओ केवचिरं होइ ? गोयमा! जहन्नेणं दस वाससहस्साइं अंतोमहत्तूणाई, उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तूणाई । तिरिक्खजोणियपज्जत्तए णं भंते ! तिरिक्खजोणियपजत्तएत्ति कालओ केवचिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं तिन्नि पलिओवमाइं अंतोमुहुत्तूणाई । एवं तिरिक्खजोणिणिपज्जत्तिया वि, एवं मणुस्से वि, मणुस्सी वि एवं चेव। देवपजत्तए जहा नेरइयपज्जत्तए । देवीपजत्तिया णं भंते ! देवीपजत्तियत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तणाई, उक्कोसेणं पणपन्नं पलिओवमाइं अंतोमुहुत्तूणाई ॥ दारं २॥५३३॥ सइंदिए णं भंते ! सइंदिएत्ति कालओ केवञ्चिरं होइ ? गोयमा ! सइंदिए दुविहे पन्नत्ते । तंजहा-अणाइए वा अपज्जवसिए, अणाइए वा सपजवसिए। एगिदिए णं भंते ! एगिदिएत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं अणतं कालं वणस्सइकालो । बेइंदिए णं भंते ! बेइंदिएत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं संखेनं कालं । एवं तेइंदियचउरिदिए वि। पंचिंदिए णं भंते ! पंचिंदिएत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सागरोवमसहस्सं साइरेगं । अणिदिए णं पुच्छा । गोयमा ! साइए अपज्जवसिए। सइंदियअपज्जत्तए णं पुच्छा । गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहत्तं । एवं जाव पंचिंदियअपज्जत्तए । सइंदियपजत्तए णं भंते ! सइंदियपज्जत्तएत्ति कालओ केवचिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सागरोवमसयपुहुत्तं साइरेगं । एगिदियपजत्तए णं भंते ! पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं संखेज्जाइं वाससहस्साइं । बेइंदियपजत्तए | पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं संखेजवासाइं । तेइंदियपजत्तए णं पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं संखेज्जाइं राइंदियाइं। चउरिंदियपज्जत्तए णं भंते ! पुच्छा। गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं संखेज्जा मासा । पंचिंदियपज्जत्तए णं भंते ! पंचिंदियपज्जत्तएत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सागरोवमसयपुहुत्तं ॥ दारं ३ ॥ ५३४ ॥ सकाइए णं भंते ! सकाइएत्ति कालओ केवच्चिरं होइ ? गोयमा! सकाइए दुविहे पन्नत्ते। तंजहा-~-अणाइए वा अपज्जवसिए, अणाइए वा सपजवसिए, तत्थ णं जे से अ० स० से जहन्नणं अंतोमुहुत्तं, उक्कोसेणं दो सागरोवमसहस्साइं संखेजवासमब्भहियाइं । अकाइए णं भंते ! पुच्छा। गोयमा ! अकाइए साइए अपजवसिए । सकाइयअपजत्तए णं पुच्छा । गोयमा ! जहनेण वि उक्कोसेण वि अंतोमुहुत्तं, एवं जाव तसकाइयअपज्जत्तए पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सागरोवमसयपुहुत्तं साइरेगं । पुढविकाइए णं पुच्छा।