________________
सुत्तागमे
[पण्णवणासुत्तं सद्दाइं सुणेइ । चक्खिन्दियस्स णं भंते ! केवइए विसए पन्नत्ते ? गोयमा ! जहण्णेणं अंगुलस्स संखेजइभागो, उक्कोसेणं साइरेगाओ जोयणसयसहस्साओ अच्छिण्णे पोग्गले अपुढे अपविट्ठाई रूवाइं पासइ । घाणिन्दियस्स पुच्छा । गोयमा ! जहण्णेणं अंगुलअसंखेजइभागो, उक्कोसेणं नवहिं जोयणेहिन्तो अच्छिण्णे पोग्गले पटे पविट्ठाई गंधाइं अग्घाइ, एवं जिब्भिन्दियस्स वि फासिंदियस्स वि ॥ ४३८ ॥ अणगारस्स णं भंते ! भावियप्पणो मारणंतियसमुग्घाएणं समोहयस्स जे चरमा णिजरापोग्गला, सुहुमा णं ते पोग्गला पण्णत्ता समणाउसो !, सव्वं लोगं पि य णं ते ओगाहित्ता णं चिटुंति ? हंता गोयमा ! अणगारस्स भावियप्पणो मारणंतियसमुग्घाएणं समोहयस्स जे चरमा णिजरापोग्गला, सुहुमा णं ते पोग्गला पण्णत्ता समणाउसो !, सव्वं लोगं पि य णं ओगाहित्ता णं चिट्ठति । छउमत्थे णं भंते ! मणूसे तेसिं णिजरापोग्गलाणं किं आणत्तं वा णाणत्तं वा ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणइ पासइ ? गोयमा ! णो इणढे समढे । से केणटेणं भंते ! एवं वुच्चइ-'छउमत्थे णं मणूसे तेसिं णिजरापोग्गलाणं णो किंचि आणत्तं वा णाणत्तं वा ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणइ पासई' ? गोयमा ! देवे वि य णं अत्थेगइए जेणं तेसिं णिजरापोग्गलाणं णो किंचि आणत्तं वा णाणत्तं वा ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणइ पासइ, से तेणटेणं गोयमा ! एवं वुच्चइ-छउमत्थे णं मणूसे तेसिं णिज्जरापोग्गलाणं णो किंचि आणत्तं वा जाव जाणइ पासइ, एवंसुहमा णं ते पोग्गला पण्णत्ता समणाउसो!, सव्वलोग पि य णं ते ओगाहित्ता णं चिट्ठति ॥ ४३९ ॥ नेरइया णं भंते ! ते णिज्जरापोग्गला किं जाणंति पासंति आहारेंति, उदाहु न जाणंति न पासंति आहारेंति ? गोयमा ! नेरइया 'णिज्जरापोग्गले न जाणंति न पासंति आहारेंति, एवं जाव पंचिन्दियतिरिक्खजोणियाणं ॥ ४४० ॥ मणूसा णं भंते ! ते णिज्जरापोग्गले किं जाणंति पासंति आहारेंति, उदाहु न जाणंति न पासंति आहारेंति ? गोयमा ! अत्थेगइया जाणंति पासंति आहारेंति, अत्थेगइया न जाणंति न पासंति आहारेंति । से केणटेणं भंते ! एवं वुच्चइ-'अत्थेगइया जाणंति पासंति आहारेंति, अत्थेगइया न जाणंति न पासंति आहारेति' ? गोयमा ! मणूसा दुविहा पन्नत्ता । तंजहा-सण्णिभूया य असण्णिभूया य । तत्थ णं जे ते असण्णिभूया ते णं न जाणंति न पासंति आहारेति । तत्थ णं जे ते सण्णिभूया ते दुविहा पन्नत्ता । तंजहाउवउत्ता य अणुवउत्ता य । तत्थ णं जे ते अणुवउत्ता ते णं न जाणंति न पासंति आहारेति । तत्थ णं जे ते उवउत्ता ते णं जाणंति पासंति आहारेंति, से एएणटेणं