________________
सुत्तागमे
[पण्णवणासुत्तं
जोगपरिणामेणं कायजोगी, णाणपरिणामो णत्थि, अण्णाणपरिणामेणं मइअण्णाणी. सुयअण्णाणी, दंसणपरिणामेणं मिच्छादिट्ठी, सेसं तं चेव । एवं आउवणस्सइकाइया वि। तेउवाऊ एवं चेत्र, नवरं लेसापरिणामेणं जहा नेरइया । बेइंदिया गइपरिणामेणं तिरियगइया, इंदियपरिणामेणं बेइंदिया, सेसं जहा नेरइयाणं । नवरं जोगपरिणामेणं वइजोगी, कायजोगी, णाणपरिणामेणं आभिणिबोहियणाणी वि, सुयणाणी वि, अण्णाणपरिणामेणं मइअण्णाणी वि, सुयअण्णाणी वि, नो विभंगणाणी, दंसणपरिणामेणं सम्मदिट्ठी वि, मिच्छादिट्ठी वि, नो सम्मामिच्छादिट्ठी, सेसं तं चेव । एवं जाव चउरिंदिया, नवरं इंदियपरिवुड्डी कायव्वा । पंचिंदियतिरिक्खजोणिया गइपरिगामेणं तिरियगइया, सेसं जहा नेरइयाणं, नवरं लेसापरिणामेणं जाव सुक्कलेसा वि। चरित्तपरिणामेणं नो चरित्ती, अचरित्ती वि, चरित्ताचरित्ती वि, वेयपरिणामेणं इत्थिवेयगा वि, पुरिसवेयगा वि, नपुंसगवेयगा वि । मणुस्सा गइपरिणामेणं मणुस्सगइया, इंदियपरिणामेणं पंचिंदिया, आणिंदिया वि, कसायपरिणामेणं कोहकसाई वि जाव अकसाई वि, लेसापरिणामेणं कण्हलेसा वि जाव अलेसा वि, जोगपरिणामेणं मणजोगी वि जाव अजोगी वि, उवओगपरिणामेणं जहा नेरइया, णाणपरिणामेण आभिणिबोहियणाणी वि जाव केवलणाणी वि, अण्णाणपरिणामेणं तिण्णि वि अण्णाणा, दंसणपरिणामेणं तिण्णि वि दंसणा, चरित्तपरिणामेणं चरित्ती वि अचरित्ती वि चरित्ताचरित्ती वि, वेयपरिणामेणं इत्थिवेयगा वि पुरिसवेयगा वि नपुंसगवेयगा वि अवेयगा वि। वाणमंतरा गइपरिणामेणं देवगइया, जहा असुरकुमारा एवं जोइसिया वि, नवरं लेसापरिणामेणं तेउलेस्सा । वेमाणिया वि एवं चेव नवरं लेसापरिणामेणं तेउलेसा वि पम्हलेसा वि सुकलेसा वि, सेत्तं जीवपरिणामे ॥ ४१६ ॥ अजीवपरिणामे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! दसविहे पन्नत्ते । तंजहा-बंधणपरिणामे १, गइपरिणामे २, संठाणपरिणामे ३, भयपरिणामे ४, वण्णपरिणामे ५, गंधपरिणामे ६, रसपरिणामे ७, फासपरिणामे ८, अगुरुलहयपरिणामे ९, सद्दपरिणामे १० ॥ ४१७ ॥ बंधणपरिणामे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! दुविहे पन्नत्ते । तंजहा-णिद्धबंधणपरिणामे, लुक्खबंधणपरिणामे य । समणिद्धयाए वंधो ण होइ समलुक्खयाए वि ण होइ । वेमायणिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥ १ ॥ णिद्धस्स णि ण दुयाहिए णं लुक्खस्स लुक्खेण दुयाहिए णं । निद्धस्स लुक्खेण उवेइ बंधो जहण्णवज्जो विसमो समो वा ॥ २ ॥ गइपरिणामे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! दुविहे पन्नत्ते । तंजहा-फुसमाणगइपरिणामे य अफुसमाणगइपरिणामे य अहवा दीहगइपरिणामे य हस्सगइपरिणामे य २ । संठाणपरिणामे णं