________________
प० १३ पुढवि० लेसा०] सुत्तागमे
४०९ णामे, घाणिंदियपरिणामे, जिभिदियपरिणामे, फासिंदियपरिणामे २ । कसायपरिणामे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! चउविहे पन्नत्ते । तंजहा-कोहकसायपरिणामे, माणकसायपरिणामे, मायाकसायपरिणामे, लोभकसायपरिणामे ३ । लेस्सापरिणामे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! छविहे पन्नत्ते । तंजहा-कण्हलेसापरिणामे, नीललेसापरिणामे, काउलेसापरिणामे, तेउलेसापरिणामे, पम्हलेसापरिणामे, सुक्कलेसापरिणामे ४ । जोगपरिणामे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! तिविहे पन्नत्ते । तंजहा-मणजोगपरिणामे, वइजोगपरिणामे, कायजोगपरिणामे ५ । उवओगपरिणामे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! दुविहे पन्नत्ते । तंजहा-सागारोवओगपरिणामे, अणागारोवओगपरिणामे य ६ । णाणपरिणामे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! पंचविहे पन्नत्ते । तंजहा-आभिणिबोहियणाणपरिणामे, सुयणाणपरिणामे,
ओहिणाणपरिणामे, मणपज्जवणाणपरिणामे, केवलणाणपरिणामे । अण्णाणपरिणामे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! तिविहे पन्नत्ते । तंजहा-मइअण्णाणपरिणामे, सुयअण्णाणपरिणामे, विभंगणाणपरिणामे ७ । दसणपरिणामे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! तिविहे पन्नत्ते । तंजहा-सम्मइंसणपरिणामे, मिच्छादसणपरिणामे, सम्मामिच्छादसणपरिणामे ८ । चरित्तपरिणामे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! पंचविहे पन्नत्ते । तंजहा-सामाइयचरित्तपरिणामे, छेदोवट्ठावणियचरित्तपरिणामे, परिहारविसुद्धियचरित्तपरिणामे, सुहुमसंपरायचरित्तपरिणामे, अहक्खायचरित्तपरिणामे ९। वेयपरिणामे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! तिविहे पन्नत्ते । तंजहाइत्थिवेयपरिणामे, पुरिसवेयपरिणामे, णपुंसगवेयपरिणामे १० ॥ ४१५॥ नेरइया गइपरिणामेणं निरयगइया, इंदियपरिणामेणं पंचिंदिया, कसायपरिणामेणं कोहकसाई वि जाव लोभकसाई वि, लेसापरिणामेणं कण्हलेसा वि नीललेसा वि काउलेसा वि, जोगपरिणामेणं मणजोगी वि वइजोगी वि कायजोगी वि, उवओगपरिणामेणं सागारोवउत्ता वि अणागारोवउत्ता वि, णाणपरिणामेणं आभिणिबोहियणाणी वि सुयणाणी वि
ओहिणाणी वि, अण्णाणपरिणामणं मइअण्णाणी वि सुयअण्णाणी वि विभंगणाणी वि, दसणपरिणामेणं सम्मादिट्ठी वि मिच्छादिट्ठी वि सम्मामिच्छादिट्ठी वि, चरित्तपरिणामेणं नो चरित्ती, नो चरित्ताचरित्ती, अचरित्ती, वेयपरिणामेणं नो इत्थिवेयगा, नो पुरिसवेयगा, नपुंसगवेयगा। असुरकुमारा वि एवं चेव, नवरं देवगइया, कण्हलेसा वि जाव तेउलेसा वि, वेयपरिणामेणं इत्थिवेयगा वि, पुरिसवेयगा वि, नो नपुंसगवेयगा, सेसं तं चेव । एवं जाव थणियकुमारा । पुढविकाइया गइपरिणामेणं तिरियगइया, इंदियपरिणामेणं एगिंदिया, सेसं जहा नेरइयाणं, नवरं लेसापरिणामेणं तेउलेसा वि,