________________
सुत्तागमे
[ पण्णवणासुक्तं
विक्खंभसूई अंगुलपढमवग्गमूलस्स असंखेज्जइभागो । मुलगा तहेव ॥ ४१२ ॥ मणुस्साणं भंते ! केवइया ओरालिय सरीरगा पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता । तंजहा- बद्धेलगा य मुक्केलगा य, तत्थ णं जे ते बद्धेलगा ते णं सिय संखेज्जा, सिय असंखेज्जा, जहण्णपए संखेज्जा, संखेज्जाओ कोडाकोडीओ, तिजमलपयस्स उवरिं चउजमलपयस्स हिट्ठा, अहव णं पंचमवग्गपडुप्पन्नो छट्टो वग्गो, अहव णं छष्णउईछेयणगदाइरासी, उक्कोसपए असंखेज्जा, असंखेज्जाहिं उस्सप्पिणिओसप्पिणी हिं अवहीरंति कालओ, खेत्तओ रूवपक्खित्तेहिं मणुस्सेहिं सेढी अवहीर, तीसे सेढीए आगासखेत्तेहिं अवहारो मग्गिज्जइ- असंखेजा, असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं कालओ, खेत्तओ अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पण्णं । तत्थ णं जे ते मुक्केलगा ते जहा ओरालिया ओहिया मुक्केलगा । वेउव्वियाणं भंते ! पुच्छा । गोयमा ! दुविहा पन्नत्ता । तंजहा- बद्धेलगा य मुक्केलगाय, तत्थ णं जे ते बद्धेलगा ते णं. संखेज्जा, समए २ अवहीरमाणा २ संखेज्जेणं कालेणं अवहीरंति, नो चेव णं अवहीरिया सिया । तत्थ णं जे ते मुक्केलगा ते णं जहा ओरालिया ओहिया । आहारगसरीरा जहा ओहिया । तेयाकम्मगा जहा एएसिं चेव ओरालिया वाणमंतराणं जहा नेरइयाणं ओरालिया आहारगा य । वेडव्वियसरीरगा जहा नेरइयाणं, नवरं तासि णं सेढीणं विक्खंभसूई, संखेज्जजोयणसयवग्गपलिभागो पयरस्स । मुकेलया जहा ओरालिया, आहारगसरीरा जहा असुरकुमाराणं, तेयाकम्मया जहा एएसि णं चेव वेउव्विया । जोइसियाणं एवं चेव, नवरं तासि णं सेढीणं विक्खंभसूई, विछप्पन्नंगुलसयवग्गपलिभागो पयरस्स । वेमाणियाणं एवं चेव, नवरं तासि णं सेढीणं विक्खंभसूई, अंगुल बिइयवग्गमूलं तइयवग्गमूल पडुप्पन्नं, अहवणं अंगुलतइयवग्गमूलघणप्पमाणमेत्ताओ सेढीओ, सेसं तं चेव ॥ ४१३ ॥ पन्नवणाए भगवईए बारसमं सरीरपयं समत्तं ॥
कइविहे णं भंते! परिणामे पन्नत्ते ? गोयमा ! दुविहे परिणामे पन्नत्ते । तंजहाजीवपरिणामे य अजीवपरिणामे य । जीवपरिणामे णं भंते! कइ विहे पन्नत्ते ? गोयमा ! दसविहे पन्नत्ते । तंजहा - गइपरिणामे १, इंदियपरिणामे २, कसायपरिणामे . ३, लेसापरिणामे ४, जोगपरिणामे ५, उवओगपरिणामे ६, णाणपरिणामे ७. दंसणपरिणामे ८, चरित परिणामे ९, वेयपरिणामे १० ॥ ४१४ ॥ गइपरिणामे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! चउत्रिहे पन्नत्ते । तंजहा - नरयगइपरिणामे, तिरिय - गइपरिणामे, मणुयगइपरिणामे, देवगइपरिणामे १ । इंदियपरिणामे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! पंचविहे पन्नत्ते । तंजहा- सोइंदियपरिणामे, चक्खिदियपरि
४०८
را