________________
प० १४ कम्मपगडिचिणणठाण.] सुत्तागमे
भंते ! कइविहे पन्नत्ते ? गोयमा ! पंचविहे पन्नत्ते । तंजहा-परिमंडलसंठाणपरिणामे जाव आययसंठाणपरिणामे ३ । भेयपरिणामे णं भंते ! कविहे पन्नत्ते ? गोयमा ! पंचविहे पन्नत्ते । तंजहा-खंडाभेयपरिणामे जाव उक्करियाभेयपरिणामे ४ । वण्णपरिणामे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! पंचविहे पन्नत्ते । तंजहा-कालवण्णपरिणामे जाव सुकिल्लवण्णपरिणामे ५ । गंधपरिणामे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! दुविहे पन्नत्ते । तंजहा-सुब्भिगंधपरिणामे य दुब्भिगंधपरिणामे य ६ । रसपरिणामे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! पंचविहे पन्नत्ते । तंजहा-तित्तरसपरिणामे जाव महुररसपरिणामे ७ । फासपरिणामे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! अट्ठविहे पन्नत्ते । तंजहा-कक्खडफासपरिणामे य जाव लुक्खफासपरिणामे य ८ । अगुरुलहुयपरिणामे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! एगागारे पन्नत्ते ९ । सद्दपरिणामे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! दुविहे पन्नत्ते । तंजहा-सुब्भिसद्दपरिणामे य दुब्भिसद्दपरिणामे य १० । सेत्तं अजीवपरिणामे ॥४१८॥ पन्नवणाए भगवईए तेरसमं परिणामपयं समत्तं ॥ __कइ णं भंते ! कसाया पन्नत्ता ? गोयमा ! चत्तारि कसाया पन्नत्ता । तंजहाकोहकसाए, माणकसाए, मायाकसाए, लोभकसाए । नेरइयाणं भंते ! कइ कसाया पन्नत्ता ? गोयमा ! चत्तारि कसाया पन्नत्ता। तंजहा-कोहकसाए जाव लोभकसाए । एवं जाव वेमाणियाणं ॥४१९॥ कइपइट्ठिए णं भंते ! कोहे पन्नत्ते ? गोयमा! चउपइट्ठिए कोहे पन्नत्ते । तंजहा-आयपइट्ठिए, परपइट्टिए, तदुभयपइट्ठिए, अप्पइट्ठिए । एवं नेरइयाणं जाव वेमाणियाणं दंडओ । एवं माणेणं दंडओ, मायाए दंडओ, लोभेणं दंडओ ॥ ४२० ॥ कइहिं णं भंते ! ठाणेहिं कोहुप्पत्ती भवइ ? गोयमा ! चउहिं ठाणेहिं कोहुप्पत्ती भवइ, तंजहा-खेत्तं पडुच्च, वत्थु पडुच्च, सरीरं पडुच्च, उवहिं पडुच्च । एवं नेरइयाणं जाव वेमाणियाणं । एवं माणेण वि मायाए वि लोभेण वि, एवं एए वि चत्तारि दंडगा ॥ ४२१ ॥ कइविहे णं भंते ! कोहे पन्नत्ते ? गोयमा ! चउविहे कोहे पन्नत्ते । तंजहा-अणंताणुबंधी कोहे, अपच्चक्खाणे कोहे, पच्चक्खाणावरणे कोहे, संजलणे कोहे । एवं नेरइयाणं जाव वेमाणियाणं । एवं माणेणं मायाए लोभेणं, एए वि चत्तारि दंडगा ॥ ४२२ ॥ कइविहे णं भंते ! कोहे पन्नत्ते ? गोयमा ! चउव्विहे कोहे पन्नत्ते। तंजहा-आभोगनिव्वत्तिए, अणाभोगनिव्वत्तिए, उवसंते, अणुवसंते । एवं नेरइयाणं जाव वेमाणियाणं । एवं माणेण वि, मायाए वि, लोभेण वि चत्तारि दंडगा ॥ ४२३ ॥ जीवा णं भंते ! कइहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिंसु ? गोयमा ! चउहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिंसु, तंजहा-कोहेणं,