________________
३७२
सुत्तागमे
[पण्णवणासुत्तं पाणयदेवाणं पुच्छा । गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं संखेजा मासा। आरणदेवाणं पुच्छा । गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं संखिज्जा वासा। अच्चुयदेवाणं पुच्छा । गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं संखिज्जा वासा। हिटिमगेविज्जाणं पुच्छा । गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं संखिज्जाइं वाससयाइं । मज्झिमगेविज्जाणं पुच्छा। गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं संखिजाई वाससहस्साई । उवरिमगेविज्जाणं पुच्छा । गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं संखिज्जाइं वाससयसहस्साई । विजयवेजयंतजयंतअपराजियदेवाणं पुच्छा। गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं असंखेजं कालं । सव्वट्ठसिद्धगदेवा णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं पलिओवमस्स संखिजइभागं ॥ २८८ ॥ सिद्धा णं भंते ! केवइयं कालं विरहिया सिज्झणाए पन्नत्ता ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं छम्मासा ॥ २८९ ॥ रयणप्पभापुढदिनेरइया णं भंते ! केवइयं कालं विरहिया उव्वदृणाए पन्नत्ता ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं-चउव्वीसं मुहुत्ता । एवं सिद्धवजा उव्वट्टणा वि भाणियव्वा जाव अणुत्तरोववाइयत्ति, नवरं जोइसियवेमाणिएसु 'चयणं'ति अहिलावो कायव्वो ॥ २ दारं ॥ २९० ॥ नेरइया णं भंते ! किं संतरं उववजंति, निरंतरं उववजंति ? गोयमा ! संतरं पि उववजंति, निरंतरं पि उववति । तिरिक्खजोणिया णं भंते ! किं संतरं उववजंति, निरंतरं उववजंति ? गोयमा ! संतरं पि उववजंति, निरंतरं पि उववज्जति । मणुस्सा णं भंते ! किं संतरं उववजंति, निरंतरं उववजंति ? गोयमा ! संतरं पि उववजंति, निरंतरं पि उववज्जति । देवा णं भंते ! किं संतरं उववजंति, निरंतरं उववजंति ? गोयमा ! संतरं पि उववजंति, निरंतरं पि उववति ॥ २९१ ॥ रयणप्पभापुढविनेरइया णं भंते ! किं संतरं उववजंति, निरंतरं उववजंति ? गोयमा ! संतरं पि उववजंति, निरंतरं पि उववजंति । एवं जाव अहेसत्तमाए संतरं पि उववज्जति, निरंतरं पि उववज्जति ॥ २९२॥ असुरकुमारा णं देवा णं भंते ! किं संतरं उववजंति, निरंतरं उववजंति ? गोयमा ! संतरं पि उववजंति, निरंतरं पि उववजंति । एवं जाव थणियकुमारा संतरं पि उववज्जति, निरंतरं पि उववज्जति ॥ २९३ ॥ पुढविकाइया णं भंते ! किं संतरं उववजंति, निरंतरं उववजंति ? गोयमा ! नो संतरं उववज्जंति, निरंतरं उववजंति । एवं जाव वणस्सइकाइया नो संतरं उववजंति, निरंतरं उववजंति । बेइंदिया णं भंते ! किं संतरं उववजंति, निरंतरं उववजंति ? गोयमा ! संतरं पि उववजंति, निरंतरं पि उववति । एवं जाव पंचिंदियतिरिक्खजोणिया ॥ २९४ ॥ मणुस्सा णं भंते ! किं