________________
प० ६ दा० २ आणयदेव० ]
सुत्तागमे
३७१
जहन्नेणं एगं समयं, उक्कोसेणं छम्मासा ॥ २८२ ॥ असुरकुमारा णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं चउव्वीसं मुहुत्ता। नागकुमारा णं भंते! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं चउव्वीसं मुहुत्ता । एवं सुवन्नकुमाराणं विज्जुकुमाराणं अग्गिकुमाराणं दीवकुमाराणं दिसिकुमाराणं उदहिकुमाराणं वाउकुमाराणं थणियकुमाराण य पत्तेयं जहन्नेणं एगं समयं उक्कोसेणं चउव्वीसं मुहुत्ता ॥ २८३ ॥ पुढविकाइया णं भंते! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! अणुसमयमविरहियं उववाएणं पन्नत्ता । एवं आउकाइया वि तेजकाइया वि वाउकाइया वि वणस्सइकाइया वि अणुसमयं अविरहिया उववाएणं पन्नत्ता ॥ २८४ ॥ बेइंदिया णं भंते! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! जहन्नेणं एवं समयं, उक्कोसेणं अंतोमुहुत्तं। एवं ते इंदियचउरिंदिया ॥ २८५ ॥ संमुच्छिमपंचिंदियतिरिक्खजोणिया णं भंते! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं अंतोमुहुत्तं । गब्भवक्कतियपंचेंदियतिरिक्खजोणिया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! जहन्नेणं एवं समयं, उक्कोसेणं बारस मुहुत्ता ॥ २८६ ॥ समुच्छिममणुस्सा णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं चउव्वीसं मुहुत्ता । गब्भवक्कंतियमणुस्सा णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं बारस मुहुत्ता ॥ २८७ ॥ वाणमंतराणं पुच्छा । गोयमा ! जहन्नेणं एगं समयं, उक्लोसेणं चउव्वीसं मुहुत्ता जोइसियाणं पुच्छा । गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं चउव्वीसं मुहुत्ता | सोहम्मे कप्पे देवा णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! जहनेणं एगं समयं, उक्कोसेणं चउव्वीसं मुहुत्ता। ईसाणे कप्पे देवाणं पुच्छा । गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं चउव्वीसं मुहुत्ता । सर्णकुमारे कप्पे देवाणं पुच्छा । गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं णव राइंदियाई वीसाई मुहुत्ताई । माहिंदे कप्पे देवाणं पुच्छा । गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं बारस राइंदियाई दस मुहुत्ताई । बंभलोए देवाणं पुच्छा । गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं अद्धतेवीसं राईदियाई । लंगदेवाणं पुच्छा । गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं पणयालीसं राइंदियाई । महासुक्कदेवाणं पुच्छा । गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं असीई राइंदियाई । सहस्सारे देवाणं पुच्छा । गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं राईदियसयं । आणयदेवाणं पुच्छा । गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं संखेज्जा मासा ।
।
,