________________
सुत्तागमे
[ पण्णवणासुतं उक्कोसगुणकालए वि। अजहन्नमणुक्कोसगुणकालए वि एवं चेव, नवरं सट्ठाणे छट्ठाणवडिए । एवं जहा कालवन्नपज्जवाणं वत्तव्वया भणिया तहा सेसाण वि वन्नगंधरसफासाणं वत्तव्वया भाणियव्वा जाव अजहन्नमणुकोसलुक्खे सट्ठाणे छट्ठाणवडिए । सेत्तं रूविअजीवपज्जवा । सेत्तं अजीवपजवा ॥ २७९ ॥ पन्नवणाए भगवईए पंचमं विसेसपयं समत्तं ॥
बारस चउवीसाइं सअंतरं एगसमय कत्तो य । उव्वट्टण परभवियाउयं च अटेव आगरिसा ॥ १ ॥ निरयगई णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! जहन्नेणं एक समयं, उक्कोसेणं बारस मुहुत्ता । तिरियगई णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं बारस मुहुत्ता । मणुयगई णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं बारस मुहुत्ता । देवगई णं भंते ! केवइयं कालं. विरहिया उववाएणं पन्नत्ता ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं बारस मुहुत्ता। सिद्धिगई णं भंते ! केवइयं कालं विरहिया सिझणाए पन्नत्ता ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं छम्मासा ॥ २८० ॥ निरयगई णं भंते ! केवइयं कालं विरहिया उव्वट्टणाए पन्नत्ता ? गोयमा ! जहन्नेणं एकं समयं, उक्कोसेणं बारस मुहुत्ता। तिरियगई णं भंते ! केवइयं कालं विरहिया उव्वट्टणाए पन्नत्ता ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं बारस मुहुत्ता । मणुयगई णं भंते ! केवइयं कालं विरहिया उव्वदृणाए पन्नत्ता ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं बारस मुहुत्ता । देवगई णं भंते ! केवइयं कालं विरहिया उव्वट्टणाए पन्नत्ता ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं बारस मुहुत्ता ॥ १ दारं ॥ २८१॥ रयणप्पभापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं चउव्वीसं मुहुत्ता । सक्करप्पभापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं सत्तराइंदियाणि । वालुयप्पभापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं अद्धमासं । पंकप्पभापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं मासं । धूमप्पभापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं दो मासा। तमापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं चत्तारि मासा। अहेसत्तमापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा !