________________
३४१
५० ४ पुढवि० ठिइपुच्छा] सुत्तागमे रोवमं । अपजत्तयअसुरकुमाराणं भंते ! देवाणं केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेण वि अंतोमुहुत्तं उक्कोसेण वि अन्तोमुहुत्तं । पज्जत्तयअसुरकुमाराणं भंते ! देवाणं केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साइं अन्तोमुहुत्तूणाई, उक्कोसेणं साइरेगं सागरोवमं अन्तोमुहुत्तूणं । असुरकुमारीणं भंते ! देवीणं केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साइं, उक्कोसेणं अद्धपंचमाइं पलिओवमाइं । अपजत्तियाणं असुरकुमारीणं भंते ! देवीणं केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेण वि अन्तोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं । पज्जत्तियाणं असुरकुमारीणं देवीणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साई अंतोमुहुत्तूणाई उक्कोसेणं अद्धपंचमाइं पलिओवमाइं अंतोमुहुत्तूणाइं ॥ २२२ ॥ नागकुमाराणं देवाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साइं, उक्कोसेणं दो पलिओवमाइं देसूणाई । अपजत्तयाणं भंते ! नागकुमाराणं० केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेण वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं । पज्जत्तयाणं भंते ! नागकुमाराणं देवाणं केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साई अंतोमुहुत्तूणाई, उक्कोसेणं दो पलिओवमाइं देसूणाई अंतोमुहुत्तूणाई । नागकुमारीणं भंते ! देवीणं केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साई, उक्कोसेणं देसूणं पलिओवमं । अपजत्तियाणं भंते ! नागकुमारीणं देवीणं केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेण वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं । पज्जत्तियाणं भंते ! नागकुमारीणं देवीणं केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साई अंतोमुहुत्तूणाई, उक्कोसेणं देसूणं पलिओवमं अंतोमुहुत्तूणं ॥ २२३ ॥ सुवण्णकुमाराणं भंते ! देवाणं केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साई उक्कोसेणं दो पलिओवमाइं देसूणाई । अपजत्तयाणं पुच्छा । गोयमा ! जहन्नेण वि अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । पजत्तयाणं पुच्छा । गोयमा ! जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तूणाई, उक्कोसेणं दो पलिओवमाइं देसूणाई अंतोमुहत्तणाई । सुवण्णकुमारीणं देवीणं पुच्छा । गोयमा! जहन्नणं दस वाससहस्साइं, उक्कोसेणं देसूणं पलिओवमं । अपजत्तियाणं पुच्छा । गोयमा ! जहन्नेण वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं । पजत्तियाणं पुच्छा । गोयमा ! जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तूणाई, उक्कोसेणं देसूणं पलिओवमं अंतोमुहुत्तूणं । एवं एएणं अभिलावेणं ओहियअपज्जत्तयपज्जत्तयसुत्तत्तयं देवाण य देवीण य नेयव्वं जाव थणियकुमाराणं जहा नागकुमाराणं ॥ २२४ ॥ पुढविकाइयाणं भंते ! केवइयं कालं