________________
सुत्तागमे
३४२
[पण्णवणासुत्तं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बावीसं वाससहस्साई । अपजत्तयपुढविकाइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं । पजत्तयपुढविकाइयाणं पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बावीसं वाससहस्साइं अंतोमुहुत्तूणाई । सुहुमपुढविकाइयाणं पुच्छा। गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं । अपजत्तयसुहुमपुढविकाइयाणं पुच्छा । गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं । पजत्तयसुहुमपुढविकाइयाणं पुच्छा । गोयमा ! जहन्नेण वि उक्कोसेण वि अन्तोमुहुत्तं । बायरपुढविकाइयाणं. पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बावीसं वाससहस्साइं । अपजत्तयबायरपुढविकाइयाणं पुच्छा। गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं । पज्जत्तयबायरपुडविकाइयाणं पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बावीसं वाससहस्साइं अंतोमुहुत्तूणाई ॥ २२५ ॥ आउकाइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सत्त वाससहस्साई । अपज्जत्तयआउकाइयाणं पुच्छा । गोयमा ! जहन्नेण वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं । पजत्तयआउकाइयाणं पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सत्त वाससहस्साइं अंतोमुहुत्तूणाई । सुहुमआउकाइयाणं ओहियाणं अपज्जत्तयाणं पज्जत्तयाण य जहा सुहुमपुढविकाइयाणं तहा भाणियव्वं । बायरआउकाइयाणं पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सत्त वाससहस्साइं। अपज्जत्तयबायरआउकाइयाणं पुच्छा । गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं । पजत्तयाण य पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सत्त वाससहस्साइं अंतोमुहुत्तणाइं ॥२२६॥ तेउकाइयाणं पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि राइंदियाई । अपजत्तयाणं पुच्छा । गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं । पजत्तयाण य पुच्छा । गोयमा! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि राइंदियाइं अंतोमुहुत्तूणाई। सुहुमतेउकाइयाणं ओहियाणं अपजत्तयाण य पुच्छा । गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं । बायरतेउकाइयाणं पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि राइंदियाई । अपजत्तयबायरतेउकाइयाणं पुच्छा । गोयमा ! जहन्नेण वि. उक्कोसेण वि अंतोमुहुत्तं । पजत्तयाणं पुच्छा। गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि राइंदियाइं अंतोमुहुत्तूणाई ॥ २२७ ॥ वाउकाइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि वाससहस्साइं । अपज्जत्तयाणं पुच्छा । गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं । पज्जत्तयाणं पुच्छा। गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि वाससहस्साइं अंतोमुहुत्तूणाई। सुहुमवाउकाइयाणं.