________________
सुत्तागमे
[ पण्णवणासुतं
पुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेण वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं । पज्जत्तयतमप्पभापुढविनेरइयाणं भंते! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं सत्तरस सागरोवमाई अंतोमुहुत्तूणाई, उक्कोसेणं बावीसं सागरोवमाईं अंतोमुहुत्तूणाईं । असत्तमापुढविनेरइयाणं भंते! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं बावीसं सागरोवमाई, उक्कोसेणं तेत्तीसं सागरोवमाई अपज्जत्तगअहे सत्तमपुढविनेरइयाणं भंते! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्त्रेण वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं । पज्जत्तगअहे सत्तमपुढविनेरइयाणं भंते! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं बावीसं सागरोवमाई अंतोमुहुत्तूणाई, उक्कोसेणं तेत्तीसं सागरोवमाई अंतोमुहुत्तूणाई ॥ २१९ ॥ देवाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साई, उक्कोसेणं तेत्तीसं सागरोवमाई | अपज्जत्तयदेवाणं भंते! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेण वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं । पज्जत्तयदेवाणं भंते! केवइयं कालं ठिई. पन्नत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तूणाई, उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तूणाई । देवीणं भंते! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साईं, उक्कोसेणं पणपन्नं पलिओवमाई । अपज्जत्तियदेवीणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्त्रेण वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं । पज्जत्तियदेवीणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तूणाईं, उक्कोसेणं पणपन्नं पलिओवमाई अंतोमुहुत्तूणाई ॥ २२० ॥ भवणवासीणं देवाणं भंते! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहनेणं दस वाससहस्साईं, उक्कोसेणं साइरेगं सागरोवमं । अपजत्तयभवणवासीणं भंते! देवाण केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेण वि अन्तोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं । पज्जत्तयभवणवासीणं देवाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साई अंतोमुहुत्तूणाई, उक्कोसेणं साइरेगं सागरोवमं अंतोमुतूणं । भवणवासिणीणं भंते! देवीणं केवइयं कालं ठिई पन्नत्ता ? गोयमा !. जहन्नेणं दस वाससहस्साई, उक्कोसेणं अद्धपंचमाई पलिओवमाई । अपज्जत्तियभवणवा - सिणीणं देवीणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्त्रेण वि अंतोमुहुत्तं उक्कोसेण वि अन्तोमुहुत्तं । पज्जत्तियाणं भंते ! भवणवासिणीणं देवीणं केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तूणाई, उक्कोसेणं अद्धपंचमाइं पलिओवमाइं अन्तोमुहुत्तूणाई ॥२२१॥ असुरकुमाराणं भंते ! देवाणं केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साईं, उक्कोसेणं साइरेगं साग
३४०