________________
प० २ सिद्धुकोसोगाहणा ]
सुत्तागमे
३१५
सस्सिरीया, सउज्जोया, पासाइया, दरिसणिज्जा, अभिरूवा, पडिरूवा । एत्थ णं अणुत्तरोववाइयाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता । तिसु वि लोगस्स असंखेइभागे । तत्थ णं बहवे अणुत्तरोववाइया देवा परिवसंति । सव्वे समिडिया... सव्वे समबला, सव्वे समाणुभावा, महासुक्खा, अणिंदा, अपेस्सा, अपुरोहिया, अहमिंदा नामं ते देवगणा पन्नत्ता समणाउसो ! ॥ १३५ ॥ कहि णं भंते! सिद्धाणं ठाणापन्नत्ता ? कहि णं भंते ! सिद्धा परिवसंति ?, गोयमा ! सव्वट्टसिद्धस्स महाविमाणस्स उवरिल्लाओ थूभियग्गाओ दुवालस जोयणे उड्डुं अबाहाए एत्थ णं ईसि - पब्भारा णामं पुढवी पन्नत्ता । पणयालीसं जोयणसयसहस्साइं आयामविक्खंभेणं, एगा जोयणकोडी बायालीसं च सय सहस्साई तीसं च सयसहस्सा दोन्नि य अउणापणे जोयणसए किंचि विसेसाहिए परिक्खेवेणं पन्नत्ता । ईसिप्पब्भाराए णं पुढवीए बहुमज्झदेसभाए अट्ठजोयणिए खेत्ते अट्ठ जोयणाई बाहल्लेणं पन्नत्ते । तओ अनंतरं च णं मायाए मायाए पएसपरिहाणीए परिहायमाणी परिहायमाणी सव्वेसु चरमंतेसु मच्छियपत्ताओ तणुययरी, अंगुलस्स असंखेज्जइभागं बाहल्लेणं पन्नत्ता । ईसिप्पब्भाराए णं पुढवीए दुवालस नामधिज्जा पन्नत्ता । तंजहा - ईसी इ वा, ईसि - प्पब्भारा इवा, तणू इ वा, तणुतणू इवा, सिद्धित्ति वा, सिद्धालए इ वा, मुत्तित्ति चा, मुत्तालए इ वा, लोयग्गेत्ति वा लोयग्गभियत्ति वा, लोयग्गपडिवुज्झणा इ वा, सव्वपाणभूयजीवसत्तसुहावहा इ वा । ईसिप्पब्भारा णं पुढवी सेया संखदलविमलसोत्थियमुणालदगरयतुसार गोक्खीरहारवण्णा, उत्ताणयछत्तसंठाणसंठिया, सव्वजणसुवण्णमई, अच्छा, सण्हा, लण्हा, घट्टा, मट्ठा, नीरया, निम्मला, निप्पंका, निक्कंकडच्छाया, सप्पभा, सस्सिरीया, सउज्जोया, पासाईया, दरिसणिज्जा, अभिरूवा, पडिरूवा । ईसिप्पब्भाराए णं पुढवीए सीआए जोयणम्मि लोगंतो तस्स जे से वरिले गाउए तस्स णं गाउयस्स जे से उवरिल्ले छन्भागे, एत्थ णं सिद्धा भगवंतो साइया अपज्जवसिया अणेगजाइजरामरणजोणिसंसारकलं कली भावपुणब्भवगब्भवासवसहीपवंचसमइकंता सासयमणागयद्धं कालं चिट्ठति । तत्थ विय ते अवेया अवेया निम्ममा असंगा य । संसारविप्पमुक्का पएसनिव्वत्तसंठाणा ॥ १ ॥ कहिं पहिया सिद्धा कहिं सिद्धा पइट्टिया । कहिं बोंदिं चइत्ता णं कत्थ गंतूण सिज्झइ ? ॥ २ ॥ अलोए पहिया सिद्धा लोयग्गे य पइडिया । इहं बोंदिं चइत्ता णं तत्थ गंतू सिज्झइ ॥ ३ ॥ दीहं वा हस्सं वा जं चरिमभवे हविज्ज संठाणं । तत्तो तिभागहीणा सिद्धाणोगाहणा भणिया ॥ ४ ॥ जं संठाणं तु इहं भवं चयंतस्स चरिमसमयंमि । आसी य पएसघणं तं संठाणं तहिं तस्स ॥ ५ ॥ तिन्नि सया