________________
सुत्तागमे
[पण्णवणासुत्तं लीभासरासिवण्णाभा, सेसं जहा बंभलोगे जाव पडिरूवा । तत्थ णं हेट्टिमगेविजगाणं देवाणं एकारसुत्तरे विमाणावाससए भवतीति मक्खायं । ते णं विमाणा सव्वरयणामया जाव पडिरूवा । एत्थ णं हेट्ठिमगेविजगाणं देवाणं पज्जत्तापजत्ताणं ठाणा पन्नत्ता । तिसु वि लोगस्स असंखेजइभागे । तत्थ णं बहवे हेटिमगेविजगा देवा परिवसंति । सव्वे समिड्डिया, सव्वे समजुइया, सव्वे समजसा, सव्वे समबला, सव्वे समाणुभावा, महासुक्खा, अणिंदा, अपेस्सा, अपुरोहिया, अहमिंदा नाम ते देवगणा पन्नत्ता समणाउसो ! ॥ १३२ ॥ कहि णं भंते ! मज्झिमगाणं गेविजगाणं देवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! मज्झिमगेविजगा देवा परिवसंति ?, गोयमा ! हेट्ठिमगेविजगाणं उप्पिं सपक्खि सपडिदिसिं जाव उप्पइत्ता एत्थ णं मज्झिमगेविजगदेवाणं तओ गेविज्जगविमाणपत्थडा पन्नत्ता । पाईणपडीणायया जहा हेट्ठिमगेविजगाणं । नवरं सत्तुत्तरे विमाणावाससए भवतीति मक्खायं । ते णं विमाणा जाव पडिरूवा । एत्थ णं मज्झिमगेविजगाणं जाव तिसु वि लोगस्स असंखेजइभागे। तत्थ णं बहवे मज्झिमगेविजगा देवा परिवसंति जाव अहमिंदा नामं ते देवगणा पन्नत्ता समणाउसो ! ॥ १३३ ॥ कहि णं भंते ! उवरिमगेविजगाणं देवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! उवरिमगेविजगा देवा परिवसंति?, गोयमा! मज्झिमगेविज्जगाणं उप्पिं जाव उप्पइत्ता एत्थ णं उवरिमगेविनगाणं तओ गेविजगविमाणपत्थडा पन्नत्ता । पाईणपडीणायया, सेसं जहा हेछिमगेविजगाणं । नवरं एगे विमाणावाससए भवतीति मक्खायं, सेसं तहेव भाणियव्वं जाव अहमिंदा नामं ते देवगणा पन्नत्ता समणाउसो! । एक्कारसुत्तरं हेट्ठिमेसु सत्तुत्तरं च मज्झिमए । सयमेगं उवरिमए पंचेव अणुत्तरविमाणा ॥ १३४ ॥ कहि णं भंते ! अणुत्तरोववाइयाणं देवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! अणुत्तरोववाइया देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उर्दू चंदिमसूरियगहगणणक्खत्ततारारूवाणं बहूइं जोयणसयाई, बहूइं जोयणसहस्साई, बहूई जोयणसयसहस्साइं, बहुगाओ जोयणकोडीओ, बहुगाओ जोयणकोडाकोडीओ, उड़े दूरं उप्पइत्ता सोहम्मीसाणसणंकुमार जाव आरणच्चुयकप्पा तिन्नि अट्ठारसुत्तरे गेविजगविमाणावाससए वीईवइत्ता तेण परं दूरं गया नीरया, निम्मला, वितिमिरा, विसुद्धा, पंचदिसिं पंच अणुत्तरा महइमहालया महाविमाणा पन्नत्ता । तंजहा—विजए, वेजयंते, जयंते, अपराजिए, सव्वट्ठसिद्धे । ते णं विमाणा सव्वरयणामया, अच्छा, सण्हा, लण्हा, घट्ठा, मट्ठा, नीरया, निम्मला, निप्पंका, निकंकडच्छाया, सप्पभा,