________________
प० २ लंतगदेवठाणपुच्छा] सुत्तागमे
३११ पाईणपडीणायए, उदीणदाहिणवित्थिण्णे जहा सोहम्मे जाव पडिरूवे । तत्थ णं सणंकुमाराणं देवाणं बारस विमाणावाससयसहस्सा भवन्तीति मक्खायं । ते णं विमाणा सव्वरयणामया जाव पडिरूवा । तेसि णं विमाणाणं बहुमज्झदेसभागे पंच वडिंसगा पन्नत्ता। तंजहा–असोगवडिंसए, सत्तवन्नवडिंसए, चंपगवडिंसए, चूयवडिंसए, मज्झे एत्थ सणंकुमारवडिंसए । ते णं वडिंसया सव्वरयणामया अच्छा जाव पडिरूवा । एत्थ णं सणंकुमारदेवाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता। तिसु वि लोगस्स असंखेज्जइभागे । तत्थ णं बहवे सणंकुमारदेवा परिवसंति, महिड्डिया जाव पभासेमाणा विहरंति । नवरं अग्गमहिसीओ णस्थि । सणंकुमारे इत्थ देविंदे देवराया परिवसइ । अरयंबरवत्थधरे, सेसं जहा सक्कस्स । से णं तत्थ बारसण्हं विमाणावाससयसहस्साणं, बावत्तरीए सामाणियसाहस्सीणं सेसं जहा सक्कस्स अग्गमहिसीवजं । नवरं चउण्हं बावत्तरीणं आयरक्खदेवसाहस्सीणं जाव विहरइ ॥ १२४ ॥ कहि णं भंते ! माहिंददेवाणं पज्जत्तापजत्ताणं ठाणा. पन्नत्ता ? कहि णं भंते ! माहिंदगदेवा परिवसंति?, गोयमा! ईसाणस्स कप्पस्स उप्पिं सपक्खि सपडिदिसिं बहूइं जोयणाइं जाव बहुयाओ जोयणकोडाकोडीओ उड़े दूरं उप्पइत्ता एत्थ णं माहिंदे नामं कप्पे पन्नत्ते पाईणपडीणायए जाव एवं जहेव सणंकुमारे । नवरं अट्ठ विमाणावाससयसहस्सा । वडिंसया जहा ईसाणे । नवरं मज्झे इत्थ माहिंदवडिंसए, एवं जहा सणंकुमाराणं देवाणं जाव विहरंति । माहिंदे इत्थ देविंदे देवराया परिवसइ, अरयंबरवत्थधरे, एवं जहा सणंकुमारे जाव विहरइ । नवरं अट्ठण्हं विमाणावाससयसहस्साणं, सत्तरीए सामाणियसाहस्सीणं, चउहं सत्तरीणं आयरक्खदेवसाहस्सीणं जाव विहरइ ॥ १२५ ॥ कहि णं भंते ! बंभलोगदेवाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! बंभलोगदेवा परिवसंति ?, गोयमा ! सणंकुमारमाहिदाणं कप्पाणं उप्पि सपक्खि सपडिदिसिं बहूइं जोयणाइं जाव उप्पइत्ता एत्थ णं बंभलोए नामं कप्पे पन्नत्ते, पाईणपडीणायए, उदीणदाहिणवित्थिण्णे, पडिपुण्णचंदसंठाणसंठिए, अच्चिमालीभासरासिप्पभे, अवसेसं जहा सणंकुमाराणं । नवरं चत्तारि विमाणावाससयसहस्सा, वडिंसया जहा सोहम्मवडिंसया, नवरं मज्झे इत्थ बंभलोयवडिंसए । एत्थ णं बंभलोगदेवाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता सेसं तहेव जाव विहरति । बंभे इत्थ देविंदे देवराया परिवसइ, अरयंबरवत्थधरे, एवं जहा सणंकुमारे जाव विहरइ । नवरं चउण्हं विमाणावाससयसहस्साणं, सट्ठीए सामाणियसाहस्सीणं, चउण्हं सट्ठीए आयरक्खदेवसाहस्सीणं, अन्नसिं च बहूणं जाव विहरइ ॥ १२६ ॥ कहि णं भंते ! लंतगदेवाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता ?