________________
३१२
सुत्तागमे
[पण्णवणासुत्तं
कहि णं भंते ! लंतगदेवा परिवसंति ?, गोयमा ! बंभलोगस्स कप्पस्स उप्पिं सपक्खि सपडिदिसिं बहूई जोयणाई जाव बहुगाओ जोयणकोडाकोडीओ उड़े दूरं उप्पइत्ता एत्थ णं लंतए नामं कप्पे पन्नत्ते पाईणपडीणायए, जहा बंभलोए । नवरं पण्णासं विमाणावाससहस्सा भवन्तीति मक्खायं । वडिंसगा जहा ईसाणवडिंसगा, नवरं मज्झे इत्थ लंतगवडिंसए, देवा तहेव जाव विहरंति । लंतए एत्थ देविंदे देवराया परिवसइ, जहा सणंकुमारे । नवरं पण्णासाए विमाणावाससहस्साणं, पण्णासाए सामाणियसाहस्सीणं, चउण्ह य पण्णासाणं आयरक्खदेवसाहस्सीणं, अन्नसिं च बहूणं जाव विहरइ ॥ १२७ ॥ कहि णं भंते ! महासुक्काणं देवाणं पज्जत्तापजत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! महासुक्का देवा परिवसंति ?, गोयमा ! लंतगस्स कप्पस्स उप्पि सपक्खि सपडिदिसिं जाव उप्पइत्ता एत्थ णं महासुक्के नामं कप्पे पन्नत्ते पाईणपडीणायए, उदीणदाहिणवित्थिण्णे, जहा बंभलोए । नवरं चत्तालीसं विमाणावाससहस्सा भवन्तीति मक्खायं । वडिंसगा. जहा सोहम्मवडिंसए जाव विहरंति । महासुक्के इत्थ देविंदे देवराया जहा सणंकुमारे । नवरं चत्तालीसाए विमाणावाससहस्साणं, चत्तालीसाए. सामाणियसाहस्सीणं, चउण्ह य चत्तालीसाणं आयरक्खदेवसाहस्सीणं जाव विहरइ ॥ १२८ ॥ कहि णं भंते ! सहस्सारदेवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! सहस्सारदेवा परिवसंति ?, गोयमा ! महासुकस्स कप्पस्स उप्पि सपक्खि सपडिदिसिं जाव उप्पइत्ता एत्थ णं सहस्सारे नाम कप्पे पन्नत्ते । पाईणपडीणायए, जहा बंभलोए, नवरं छबिमाणावाससहस्सा भवन्तीति मक्खायं । देवा तहेव जाव वडिंसगा जहा ईसाणस्स वडिंसगा। नवरं मज्झे इत्थ सहस्सारवडिंसए जाव विहरंति । सहस्सारे इत्थ देविंदे देवराया परिवसइ जहा सणंकुमारे । नवरं छहं विमाणावाससहस्साणं, तीसाए सामाणियसाहस्सीणं, चउण्ह य तीसाए आयरक्खदेवसाहस्सीणं आहेवच्चं जाव कारेमाणे० विहरइ ॥ १२९॥ कहि णं भंते ! आणयपाणयाणं देवाणं पज्जत्तापजत्ताणं ठाणा पन्नत्ता ? कहि णं भंते! आणयपाणया देवा परिवसंति ?, गोयमा! सहस्सारस्स कप्पस्स उप्पिं सपक्खि सपडिदिसिं जाव उप्पइत्ता एत्थ णं आणयपाणयनामा दुवे कप्पा पन्नत्ता । पाईणपडीणायया, उदीणदाहिणवित्थिण्णा, अद्धचंदसंठाणसंठिया, अच्चिमालीभासरासिप्पभा, सेसं जहा सणंकुमारे जाव पडिरूवा । तत्थ णं आणयपाणयदेवाणं चत्तारि विमाणावाससया भवन्तीति मक्खायं जाव पडिरूवा । वडिंसगा जहा सोहम्मे कप्पे। नवरं मज्झे इत्थ पाणयवडिंसए । ते णं वडिंसगा सव्वरयणामया अच्छा जाव पडिरूवा । एत्थ णं, आणयपाणयदेवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता । तिसु वि