________________
सुत्तागमे
३१०
[पण्णवणासुतं सहस्सक्खे, मघवं, पागसासणे, दाहिणड्डलोगाहिवई, बत्तीसविमाणावाससयसहस्साहिवई, एरावणवाहणे, सुरिंदे, अरयंबरवत्थधरे, आलइयमालमउडे, नवहेमचारुचित्तचंचलकुंडलविलिहिज्जमाणगंडे, महिड्डिए जाव पभासेमाणे । से णं तत्थ बत्तीसाए विमाणावाससयसहस्साणं, चउरासीए सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, अट्ठण्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणीयाणं, सत्तण्डं अणीयाहिवईणं, चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं, अन्नसिं च बहूणं सोहम्मकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं जाव कुव्वमाणे० विहरइ ॥ १२२ ॥ कहि णं भंते ! ईसाणाणं देवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! ईसाणगदेवा परिवसंति ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उद्धं चंदिमसूरियगहणक्खत्ततारारूवाणं बहूई जोयणसयाई बहूइं जोयणसहस्साइं जाव उई उप्पइत्ता एत्थ णं ईसाणे णामं कप्पे पन्नत्ते । पाईणपडीणायए, उदीणदाहिणवित्थिण्णे, एवं जहा सोहम्मे जाव पडिरूवे। तत्थ णं ईसाणगदेवाणं अट्ठावीसं विमाणावाससयसहस्सा भवन्तीति मक्खायं । ते णं विमाणा सव्वरयणामया जाव पडिरूवा । तेसि णं बहुमज्झदेसभागे पंच वडिंसया पन्नत्ता । तंजहा-अंकवडिंसए, फलिहवर्डिसए, रयणवडिंसए, जायख्ववडिंसए, मज्झे इत्थ ईसाणवडिंसए। ते णं वडिंसया सव्वरयणामया जाव पडिरूवा । एत्थ णं ईसाणगदेवाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता । तिसु वि लोगस्स असंखेजइभागे । सेसं जहा सोहम्मगदेवाणं जाव विहरति । ईसाणे इत्थ देविंदे देवराया परिवसइ, सूलपाणी, वसहवाहणे, उत्तरकुलोगाहिवई, अट्ठावीसविमाणावाससयसहस्साहिवई, अरयंबरवत्थधरे, सेसं जहा सकस्स जाव पभासेमाणे । से णं तत्थ अट्ठावीसाए विमाणावाससयसहस्साणं, असीईए सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, अट्ठण्हं अग्गमहिसीणं सपरिवाराणं, तिहं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं, चउण्हं असीईणं आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं ईसाणकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेवचं जाव विहरइ ॥ १२३ ॥ कहि णं भंते ! सणंकुमारदेवाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता ? कहि ण भंते ! सणंकुमारा देवा परिवसंति ?, गोयमा ! सोहम्मस्स कप्पस्स उप्पि सपक्खि सपडिदिसिं बहूइं जोयणाई बहूइं जोयणसयाई बहूई जोयणसहस्साइं बहूइं जोयणसयसहस्साइं बहुगाओ जोयणकोडीओ बहुगाओ जोयणकोडाकोडीओ उद्धं दूर उप्पइत्ता एत्थ णं सणंकुमारे णामं कप्पे पन्नत्ते ।