________________
३०६ सुत्तागमे
[पण्णवणासुत्तं माणा, पभासेमाणा, ते णं तत्थ साणं साणं असंखेजभोमेजनयरावाससयसहस्साणं, साणं साणं सामाणियसाहस्सीणं, साणं साणं अग्गमहिसीणं, साणं साणं परिसाणं, साणं साणं अणीयाणं, साणं साणं अणीयाहिवईणं, साणं साणं आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं वाणमंतराणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणा, पालेमाणा, महया हयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइं भोगभोगाइं भुंजमाणा विहरंति ॥ ११६ ॥ कहि णं भंते ! पिसायाणं देवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! पिसाया देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरिं एगं जोयणसयं ओगाहित्ता हेट्ठा चेगं जोयणसयं वज्जित्ता मज्झे अट्ठसु जोयणसएसु एत्थ णं पिसायाणं देवाणं तिरियमसंखेजा भोमेजनयरावाससयसहस्सा भवन्तीति मक्खायं । तेणं भोमेजनयरा बाहिं वटा जहा ओहिओ भवणवण्णओ तहा भाणियव्वो जाव पडिरूवा । एत्थं णं पिसायाणं देवाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता । तिसु वि लोगस्स असंखेजइभागे । तत्थ बहवे पिसाया देवा परिवसंति, महिड्डिया जहा ओहिया जाव विहरन्ति । कालमहाकाला इत्थ दुवे पिसाइंदा पिसायरायाणो परिवसंति, महिड्डिया महजुइया जाव विहरंति ॥ ११७ ॥ कहि णं भंते ! दाहिणिल्लाणं पिसायाणं देवाणं ठाणा पन्नत्ता ? कहि णं भंते ! दाहिणिला पिसाया देवा परिवसंति ?, गोयमा ! जंबुद्दीवे दीवे मन्दरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरि एगं जोयणसयं ओगाहित्ता हेट्ठा चेगं. जोयणसयं वजित्ता मज्झे अट्ठसु जोयणसएसु एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं तिरियमसंखेजा भोमेजनयरावाससयसहस्सा भवन्तीति मक्खायं । ते णं भवणा जहा ओहिओ भवणवण्णओ तहा भाणियव्वो जाव पडिरूवा । एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता । तिसु वि लोगस्स असंखेजइभागे । तत्थ णं बहवे दाहिणिल्ला पिसाया देवा परिवसंति, महिड्डिया जहा ओहिया जाव विहरंति । काले एत्थ पिसाइंदे पिसायराया परिवसइ, महिड्डिए जाव पभासेमाणे । से णं तत्थ तिरियमसंखेजाणं भोमेजनयरावाससयसहस्साणं, चउण्हं सामाणियसाहस्सीणं, चउण्ह य अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं, सोलसहं आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं दाहिणिल्लाणं वाणमंतराणं देवाण य देवीण य आहेवचं जाव विहरइ । उत्तरिलाणं पुच्छा। गोयमा ! जहेव दाहिणिल्लाणं वत्तव्वया तहेव उत्तरि