________________
३०४
सुत्तागमे
[पण्णवणासुतं
"णिल्ला सुवण्णकुमारा देवा परिवसंति ?, गोयमा ! इमीसे जाव मज्झे अहत्तरे जोयणसयसहस्से एत्थ णं दाहिणिलाणं सुवण्णकुमाराणं अठ्ठत्तीसं भवणावाससयसहस्सा भवन्तीति मक्खायं । ते णं भवणा बाहिं वट्टा जाव पडिरूवा । एत्थ णं दाहिणिलाणं सुवण्णकुमाराणं पज्जत्तापजत्ताणं ठाणा पन्नत्ता । तिसु वि लोगस्स असंखेजइभागे । एत्थ णं वहवे सुवण्णकुमारा देवा परिवसंति । वेणुदेवे य इत्थ सुवन्नकुमारिन्दे सुवन्नकुमारराया परिवसइ, सेसं जहा नागकुमाराणं ॥ ११४ ॥ कहि णं भन्ते ! उत्तरिलाणं सुवन्नकुमाराणं देवाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! उत्तरिला सुवन्नकुमारा देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए जाव एत्थ णं उत्तरिलाणं सुवन्नकुमाराणं चउतीसं भवणावाससयसहस्सा भवन्तीति मक्खायं । ते णं भवणा जाव एत्थ णं बहवे उत्तरिल्ला सुवन्नकुमारा देवा परिवसंति, महिड्डिया जाव विहरंति । वेणुदाली इत्थ सुवनकुमारिंदे सुवन्नकुमारराया परिवसइ, महिड्डिए सेसं जहा नागकुमाराणं । एवं जहा सुवन्नकुमाराणं वत्तव्वया भणिया तहा सेसाण वि चउदसण्हं इंदाणं भाणियव्वा । नवरं भवणणाणत्तं इंदणाणत्तं वण्णणाणत्तं परिहाणणाणत्तं च इमाहिं गाहाहिं अणुगंतव्वं-चउसद्धिं असुराणं चुलसीयं चेव होंति नागाणं । बावत्तरि सुवन्ने वाउकुमाराण छन्नउई ॥ १ ॥ दीवदिसाउदहीणं विजुकुमारिंदथणियमग्गीणं । छण्हंपि जुयलयाणं छावत्तरिमो सयसहस्सा ॥ २ ॥ चउतीसा चउयाला अट्टत्तीसं च सयसहस्साइं । पन्ना चत्तालीसा दाहिणओ हुंति भवणाई ॥ ३ ॥ तीसा चत्तालीसा चउतीसं चेव सयसहस्साई । छायाला छत्तीसा उत्तरओ हुंति भवणाई ॥ ४ ॥ चउसट्ठी सट्ठी खलु छच सहस्साई असुरवज्जाणं । सामाणिया उ एए चउग्गुणा आयरक्खा उ ॥ ५ ॥ चमरे धरणे तह वेणुदेवें हरिकंतअग्गिसीहे य। पुन्ने जलकंते य अमियविलम्बे य घोसे य ॥ ६ ॥ बलिभूयाणंदे वेणुदालिहरिस्सहे अग्गिमाणवविसिढे । जलपह तहऽमियवाहणे पभंजणे य महाघोसे ॥ ७ ॥ उत्तरिल्लाणं जाव विहरति । काला असुरकुमारा नागा उदही य पंडुरा दो वि । वरकणगनिघसगोरा हुँति सुवन्ना . "दिसा थणिया ॥ ८ ॥ उत्तत्तकणगवन्ना विजू अग्गी य होति दीवा य । सामा 'पियंगुवन्ना वाउकुमारा मुणेयव्वा ॥ ९ ॥ असुरेसु हुँति रत्ता सिलिंधपुप्फप्पभा य नागुदही । आसासगवसणधरा होति सुवन्ना दिसा थणिया ॥ १० ॥ नीलाणुरागवसणा विजू अग्गी य हुति दीवा य । संझाणुरागवसणा वाउकुमारा मुणेयव्वा ॥ ११ ॥ ११५ ॥ कहि णं भंते ! वाणमंतराणं देवाणं पज्जत्तापजत्ताणं ठाणा पन्नता ? कहि णं भंते ! वाणमंतरा देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए